________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १३ ]
बालमनोरमासहिता।
३२8
नित्यात्परादपि नुमः प्राक् 'अप्तृन्-' (सू २७७) इति दीर्घः, प्रतिपदोक्तत्वात् नुम् , स्वाम्पि । 'निरवकाशत्वं प्रतिदोक्तत्वम्' इति पक्षे तु प्रकृते तद्विरहान्नुमेव । स्वम्पि ।स्वपा । 'अपो भि' (सू ४४२) । स्वद्भयाम् । स्वद्भिः ॥ इति पान्ताः॥ 'अतिप्वपि-- ( २५४ ) इत्यादिना धनेरुस्। षस्वस्यासिद्धत्वाद्रुत्वम् । धनुः, धनुषो । 'सान्त- (सू ३१७ ) इति दीर्घः । 'नुम्विसर्जनीय- (सू ४३४ ) इति षस्वम् । धनूंषि । धनुषा, धनुर्ध्याम् । एवं चक्षुर्हविरादयः । पिपठिषतेः किम् वो:- (सू ४३३ ) इति दीर्घः । पिपठीः, पिपठिषी । अल्लोपस्य स्थानिवत्वाज्झलन्तलक्षणो नुम् न। स्वविधौ स्थानिवत्त्वाभावादजन्तलक्षणोऽपि नुम् न। पिपठिषि । पिपठीयामित्यादि पुवत् ॥ इति षान्ताः ॥ पयः, पयसी, पयासि । इत्यत आह-नित्यादित्यादि । प्रतिपदोक्तत्वादिति । 'अप्तृन्' इति दीर्घस्य अप्शब्दमुच्चार्य विहितत्वादित्यर्थः। ननु निरवकाशत्वं प्रतिपदोक्तत्वमिति 'छदिरुपधिबले.. ढवाति सूत्रे शेषाद्विभाषा' इति सूत्रे च भाष्ये स्थितम् । 'अतृन्' इति दीर्घस्तु न निरवकाशः, आपः इत्यत्र सावकाशत्वात् । अतोऽत्र नित्यत्वात् परत्वाच्च पूर्व नुमागमे कथं दीर्घ इत्याशय इष्टापत्त्या परिहरति-निरवकाशस्वमित्यादि । स्वम्पीति । दीर्धे बाधित्वा नुमि अनुस्वारपरसवर्णाविति भावः । 'केचित्तु' 'अप्तृन' इति दीर्घस्य निरवकाशत्वरूपप्रतिपदोक्तत्वाभावेऽपि प्रतिपदविधित्वेन शीघ्रोपस्थितिकतया प्रथम प्रवृत्तौ स्वाम्पि, इत्येव युक्तमित्याहुः ॥ इति पान्ताः। __ अथ षकारान्ता निरूप्यन्ते । धनुषशब्दं व्युत्पादयति-धनेरिति । 'जनेरुसिः' इत्यतः उसिरित्यनुवर्तमाने 'अतिवपियजितनिधनितपिम्यो नित्' इत्यौणादिकसूत्रेण 'धन धान्ये' इत्यस्माद्धातोः उस्प्रत्यय इत्यर्थः । प्रत्ययावयवत्वात् सस्य षत्वे धनुष्शब्दः । तस्मात् स्वमोलुक । तत्र षकारस्य कर्थ रुत्वमित्यत आह-पखस्येति । धनुरिति। 'चोरुपधायाः' इति दीर्घस्तु न, रेफान्तस्य अधातुत्वात् । धनूंषीति । 'नश्च' इत्यनुस्वारः । एवं चक्षुर्ह विरादय इति । 'चक्षेशिशच्च' इत्युसिः । शित्वेन सार्वधातुकत्वात् ख्शानादेशो न । 'अर्चिशुचिहुसपि' इत्यादिना हुधातोरिस् , 'सार्वधातुकार्धधातु. कयोः' इति गुणः, भवादेशः। आदिना सर्पिरादयो ग्रायाः। पिपठिषतेः किबिति । 'पठ व्यक्तायां वाचि' सन् , इट् , द्वित्वं, हलादिशेषः, अभ्यासाकारस्य इत्त्वं, प्रत्ययावयवत्वात् षत्वं, 'सनाद्यन्ताः' इति धातुत्वम् । पिपठिष इत्यस्मात् विप् , अतो लोपः, पिपठिषु इत्यस्मात् स्वमोलुंक् , षत्वस्यासिद्धत्वाद्रुत्वम् । एतावत्सिद्धवस्कृत्य आह-वोरिति दी इति । पिपठिषी इति । औडःश्या रूपम् । सौ विशेषमाहभन्लोपस्येति । बेभिदूशब्दनिरूपणे व्याख्यातमेतदनुपदमेव प्राक् । इति षान्ताः॥ .
For Private and Personal Use Only