________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
हलन्तनपुंसकलि
-
दन्तस्याङ्गस्य नुम् वा स्याच्छोनद्योः परतः । तुदन्ती-तुदती । तुदन्ति । भात् , भान्तो-भाती । भान्ति । पचत् । (४४६) शयनोनित्यम् । ७१॥ शश्यनोरात्परो यः शतुरवयवस्तदन्तस्य नित्यं नुम् स्याच्छोनद्योः परतः। पचन्ती, पचन्ति । दीव्यत् , दीव्यन्ती, दीव्यन्ति ॥ इति तान्ताः ॥ स्वप्-स्वब , स्वपी।
नुम्ग्रहणं स्पष्टार्थम् । तुदन्ती-तुदती इति । औङः श्या, नुमि, तदभावे च रूपम् । शविकरणे कृते शतुरकारेण पररूपे एकादेशे सति तुद इत्यवर्णान्तमङ्गम् , तदाादिग्रहणेन विकरण विशिष्टस्याप्यङ्गत्वात् । ततश्च तुदत् इत्यन्त्यस्तकारः शतुरवयवः तुद इत्यवर्णान्तादङ्गात् परश्चेति नुमिति भावः। अवर्णान्तादनात् परो यः शतृप्रत्ययः इत्याश्रयणे तु अत्र नुम् न स्यात् । शविकरणाकारस्य शतुरकारस्य च एकादेशे कृते तस्य पूर्वान्तत्वे शतुरवर्णान्तादङ्गात् परत्वाभावात् , परादित्वे अवर्णान्ताङ्गाभावात् उभयत आश्रयणे च अन्तादिवत्त्वनिषेधादित्यलम् । तुदन्तीति । जश्शसोशिशः, सर्वनामस्थानत्वान्नुमिति भावः । भादिति । 'भा दीप्तौ लुग्विकरणः । लटः शतरि कृते सवर्णदीर्घे भात् इति रूपम् । तस्मात् स्वमोलक। जश्त्वचत्वे इति भावः । भान्तीभाती इति। 'औङः शी' 'आच्छीनथोर्नुम्' इति भावः। भान्तीति । जश्शसोः शिः, सर्वनामस्थानत्वान्नुमिति भावः । पचदिति । पचधातोः लटः शतरि शप् , 'अतो गुणे' इति पररूपम् । पचत् इत्यस्मात् स्वमोलुंगिति भावः। और श्याम् 'आच्छीनयोः' इति विकल्पे प्राप्ते-शष्श्यनोनित्यम्। 'आच्छीनचोर्नुम्' इत्यनुवर्तते। 'ना. भ्यस्ताच्छतुः' इत्यतः शतुरित्यनुवर्तते । अवयव इति चाध्याहियते । तदाह-शप्श्यनोरादित्यादिना। पचन्ती इति। मौङ श्यां नुमि रूपम् । पचन्तीति । जशसोः शौ सर्वनामस्थानत्वान्नुमि रूपम् । दीव्यदिति । दिवुधातोः लटः शतरि, श्यन् 'हलि च' इति दीर्घः। दीव्यच्छब्दात् स्वमोलुंगिति भावः । दीव्यन्ती इति । औङः श्यां नुमि रूपम् । 'शपश्यनोः' इति नित्यं नुमिति भावः । दीव्यन्तीति । जश्शसोः शौ सर्वनामस्थानत्वात् नुमिति भावः । इति तान्ताः। ___ अथ पकारान्ता निरूप्यन्ते । स्वबिति । सुशोभनाः आपो।यस्मिन् सरसीति बहुव्रीहिः। 'ऋक्पूरब्धः' इति समासान्तस्तु न भवति। 'न पूजनात्' इति निषेधात् । 'द्वयन्तरुपसर्गेभ्योऽप ईत्' इति न भवति । तत्र अप इति कृतसमासान्तग्रहणात् । स्वप्शब्दात् स्वमोलुंगिति भावः । स्वपी इति । औडा श्या रूपम् । असर्वनामस्थान. त्वाद् न नुमिति भावः। जश्शसोः शौ स्वप् इ इति स्थिते, 'अप्तृन्' इति दी., झलन्तलक्षणनुमि, अनुस्वारे, परसवणे, स्वाम्पि इति वक्ष्यति । तत्र 'अप्तृन्' इति दार्घ बाधित्वा परत्वानित्यत्वाच्च नुमि कृते अकारस्य उपधात्वाभावात् कथं दीर्घ
For Private and Personal Use Only