________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १३ ]
बालमनोरमासहिता ।
}
,
चान्ताः ॥ यकृत् य कृती, यकृन्ति । 'पद्दन् - ( सू २२८ ) इति वा यकन् । कानि । यवना - यकृता । शकृत् शकृती, शकृन्ति-शकानि । शक्ना - शकृता । ददत् ददती । (४४४) वा नपुंसकस्य । ७ । १ । ७६ ॥ अभ्यस्तात्परो यः शता तदन्तस्य क्लीबस्य नुम् वा स्यात्सर्वनामस्थाने । ददन्ति - ददति । तुदत् । (४४५) श्राच्छीन धोर्नुम् | ७|१|८० || अवर्णान्तादङ्गात्परो यः शतुरवयवस्त
"
३२७
परसवर्णो तिरसस्तिरिः यण् अभत्वात्, 'अचः' इत्यल्लोपो नेति भावः । पूजायां तु तिर्यङिति । स्वमोर्लुकि अभत्वात् अलुप्तनकारत्वात् 'अचः ' इत्यल्लोपाभावातियादेशः, चकारस्य संयोगान्तलोपः, नस्य कुत्वेन डकार इति भावः । तिर्यन्ची इति । औe: f रूपम् | अलुप्तनकारत्वादच इत्यल्लोपाभावात् तिरिः । तिर्यन्वि इति । जसोः शिः । शेषं पुंवत् । इति चान्ताः । 1
।
•
1
ranरान्ता निरूप्यते । यकृदिति । मांसपिण्डविशेषो यकृन्नाम याज्ञिकप्रसिद्धः । स्वमोर्लुक् जश्त्वचत्यें, इति भावः । यकृती इति । Herit यकृन्तीति । 'जशसोः शिः झतन्तत्वान्नुम्, अनुस्वारपरसवर्णाविति भावः । शसादौ विशेषमाह - पद्मन्निति वा यकन्निति । यकानीति । शसकिशः, यकन्नादेशः सर्वनामस्थानत्वात् नान्तलक्षण उपधादीर्घ इति भावः । यक्नैति । टाय यकन्नादेशे अल्लोपः । यक्ने । यवनः । यमनोः । यक्नि-यकनि । यकसु । यकन्नभावे यकृद्रयामित्यादि । शदिति । शकृच्छब्दः विष्ठावाची, यकृत् । ददत्, ददती इति । शतृप्रत्ययान्तोऽयं ददच्छन्दः पुंलिङ्गनिरूपणे व्युत्पादितः । तस्य स्वमोर्लुक्, औङकशी नुम् तु न, असर्वनामस्थानत्वात् 'नाभ्यस्ताच्छतुः' इति निषेधाच्च । शौ 'माभ्यस्ताच्छतुः' इति नित्यं तुम्निषेधे प्राप्ते - वा नपुंसकस्य । 'नाभ्यस्ताच्छतुः' इति सूत्रं नञ्चर्जमनुवर्तते । नपुंसकस्येति व्यत्ययेन पञ्चम्यर्थे षष्ठी । 'इदितो नुम् धातोः' इत्यतो नुमिति 'उगिदचाम्' इत्यतः सर्वनामस्थाने इति च अनुवर्तते । तदाह - अभ्यस्तादिस्यादिना । ददन्तीति । नुमि अनुस्वारपरसवर्णो । तुददिति । 'तुद् व्यथने' अस्माच्छतृप्रत्यये 'तुदादिभ्यश्शः' इति शः शपोऽपवादः, 'अतो गुणे' इति शतुरकारेण पररूपे तुदच्छन्दः, तस्मात् स्वमोर्लुक्, प्रत्ययलक्षणविरहात् असर्वनामस्थानत्वाच्च न नुम्, जश्त्वचत्वें इति भावः । तुदच्छब्दादौडः श्याम्, असर्वनामस्थात्वान्नुमि अप्राप्तेश्राच्छीनयोर्नुम् । 'नाभ्यस्तात्' इत्यतः शतुरिति 'वा नपुंसकस्य' इत्यतो वेति चानुवर्तते । आदिति पञ्चमी । अङ्गस्य इत्यधिकृतं पञ्चम्या विपरिणम्यते तच्च आदित्यनेन विशेष्यते, तदन्तविधिः । परस्य इत्यध्याहियते, शतुरित्यनन्तरमवयवस्येत्यम्याहियते, तेन च अङ्गस्येति षष्ठ्यन्तं विशेष्यते, तदन्तविधिः । अङ्गस्येत्यस्य आवृतिर्बोध्या । तदाह-प्रवर्णान्तादित्यादिना । 'इदितो नुम् इत्यतः अनुवृत्यैव सिद्धे
For Private and Personal Use Only