SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदी [हलन्तनपुंसकलिा तिर्यक् , तिरश्ची, तिर्यच्चि । पूजायां तु. तिर्यड , तियश्ची, तिर्यश्चि ॥ इति पूजायां त्रयाणां जकारस्य द्वित्वे तदभावे षट् , गतावेकं सकलनया सप्त, एषु अन्त्यस्य इकारस्य अनुनासिकत्वे तदभावे च चतुर्दश । ओसि प्राग्वच्चतुर्दश । सुपि तु द्वादशानां मध्ये पूजायां कुगभावपक्षे डकारस्य द्वित्वे त्रीणि, तदभावे तु त्रीणि स्थि. तान्येच, सङ्कलनया षट् । कुक्पक्षे तु 'चयो द्वितीयाः' इति द्वितीयादेशे खकारवन्ति श्रीणि, तदभावे तु ककारवन्ति त्रीणि, सङ्कलनया षट् , षण्णामेषां कारद्वित्वे षट् , तदभावे तु षट् स्थितान्येव, सङ्कलनया द्वादश । एषां द्वादशामा 'खयः शरः इति पकारद्वित्वे द्वादश, तदभावे तु द्वादश स्थितान्येव, सहलनया चतुर्विंशतिः। 'शरोड चि' इति निषेधस्तु न, तस्य सौनद्वित्वमात्र विषयत्वात् । तथा च कुक्पक्षे चतुर्विशतिः, कुगभावे तु षट् स्थितान्येव, सालनया पूजायां त्रिंशत् । गतौ तु प्रयाणां ककारस्य द्वित्वे त्रीणि, तदभावे तु त्रीणि स्थितान्येव, षण्णामेषां 'खयः शरम' इति षकारद्वित्वे षट् , तदभावे तु षट् स्थितान्येव, सङ्कलनया द्वादश । तथाच सङ्कलनया गतौ पूजायां च द्विचत्वारिंशत् । एषामन्त्यस्यानुनासिकत्वे तदभावे च सुपि चतुरशीतिः । एवं च सु अष्टादश (१८), औ सप्त (७), जस् द्वादश (१२), आहत्य प्रथमायां सप्तत्रिशत् (३.). अम् अष्टादश (१८), औट् सप्त (७) शस् द्वादश (१३) आहत्य द्वितायीयां सप्तत्रिंशत् (३५), टा चतुर्दश (१५), भ्याम् अष्टाचत्वारिंशत् (४०), मिस् चतुर्विंशतिः (२४) । आहत्य तृतीयायां षडशोतिः(८६) । के सप्त(७)भ्याम् अष्टाचत्वारिंशत् (४८), भ्यस् अष्टाचत्वारिंशत् (४८), आहत्य चतुर्थी त्र्यधिकं शतम्(१०३)। उसि चतुर्दश(१४), भ्याम् भ्यसोः अष्टाचत्वारिंशत् ३ (४८) भाहत्य पञ्चम्यां दशा. धिकं शतं (११०)। उस चतुर्दश (१४), ओस् चतुर्दश (१४) आम् चतुर्दश (१४) आह. त्य षष्ठयां द्वाचत्वारिंशत् (१२) । ङि चतुर्दश (१४) ओस् चतुर्दश (१४), सुप् चतुर. शीतिः (८४), आहत्य सप्तम्यां द्वादशाधिकं शतम् (११२)। ततश्च सङ्कलनया पञ्च. शतानि च, विंशतिश्च, सप्त च (१२७) रूपाणि । इति गवाक्छन्दप्रक्रिया। तिर्यगिति । तिरः अञ्चति इति विग्रहे 'ऋत्विक् आदिना किन् । गतौ 'अनिदिताम्' इति नलोपः। तिरस् अब इत्यस्मात् सुबुत्पत्तिः स्वमोलुंक, प्रत्ययलक्षणविरहात् असर्वनामस्थान. स्वाच्च न नुम् । अभत्वात् 'अचः' इत्यल्लोपो न, तिरसस्तिर्यादेशः, यण 'किन्प्रत्ययस्य' इति कुत्वस्यासिद्धत्वात् चकारस्य 'चोः कु:' इति कुत्वम् , जवत्वचत्वे इति भावः । तिरश्ची इति । तिरस् अच् औ इति स्थिते औङ यां, मत्वात् , 'अधः' इत्यल्लोपः । 'मलोपे' इत्युक्तेन तिर्यादेशः। सस्य श्चुत्वेन का इति भावः । तिर्यश्रीति । विश्स अप इत्यस्माज्जसि 'जाशसोः शिः, सर्वनामस्थानत्वान्नुम् , अनुस्वा For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy