________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम
बन्ना सहिता ।
अद्रव्यार्थाः प्रादयस्तथा ।
निपातसज्ञाः स्युः । (२१) प्रादयः १|४|५८ | (२२) उपसर्गाः क्रियायोगे १ | ४|५६ | (२३) गतिश्व १२४ ६० । प्रादयः क्रियायोगे उपसर्गसञ्ज्ञा गतिसंज्ञाश्च स्युः । परा अप सम् अनु अव निस् निर् दुस् दुर् वि आङ् नि अधि अपि अति सु उत् अभि प्रति परि उपएते प्रादयः । (२४) न वेति विभाषा १|१|४४ | निषेधविकल्पयोर्वि
प्र
―
२५
1
1
I
इति । असत्त्वे किम् - -छागः पशुः । चादौ पठितस्यापि पशुशब्दस्य अत्र द्रव्यवाचित्वान्न निपातत्वम् । इह तु स्यादेव पुष्टं पशु मन्यते । इह पशु इति सम्यगर्थे । प्रादयः । असत्व इत्यनुवर्तते, निपाता इति च । तदाह-- श्रद्रव्येति । तथेति । निपात: संज्ञका इत्यर्थः । उपसर्गाः । गतिश्च । सूत्रद्वयमिदं व्याख्यासौकर्यात् सहोपात्तम् । प्रादय इत्यनुवर्तते । गतिरिति बहुत्वे एकवचनमार्षम्। तदाह - प्रादय इत्यादिना । क्रियायोग इति । क्रियया अन्वये सतीत्यर्थः । निपाता इत्यप्यत्रानुवर्तते, प्राग्रीश्वसत्त दधिकारात् । ततश्च प्रादयो निपातसंज्ञका एव सन्तो गत्युपसर्गसंज्ञका भवन्ति । आकडारादिति च बाध्यते । गत्युपसर्गसंज्ञयोस्तु गतिश्चेत्ति चकारादेव समावेशः सिद्ध्यति । ततश्च प्रणेयमित्यादौ उपसर्गकार्यम् ' उपसर्गादसमासेऽपि' इत्यादि सिद्ध्यति । गतिकारकेत्यादि कार्य च । निपातस्यानर्थकस्येत्यादि च । अथ प्रादीन् पठति- प्र परेत्यादि । परा इत्याकारान्तम् । अयधातौ ' उपसर्गस्यायतौ' इति निर्दुरोर्लत्वम् - निलयते दुलयते । निसो दुसकच 'ससजुषो रुः' इति रुत्वस्यासिद्धत्वात् न त्वम् । निरयते दुरयते । एतदर्थमेव निसदुसोर्निर्दुरोश्च पृथक्पाठः ।
99
न वेति विभाषा । 'मेध्यः पशुरनड्वान्विभाषितः' इत्यादियाज्ञिकप्रयोगे विभाषाशब्दः केवलविकल्पे दृष्टः । इह तु शास्त्रे निषेधो विकल्परचेति द्वयं मिलितं विभाषाशब्दार्थ इति बोधयितुमिदमारभ्यते । इतिशब्दाभावे, स्वं रूपं शब्दस्येति नवाशब्दयोः स्वरूपपरत्वान्नवा शब्दयोर्विभाषासंज्ञेत्यर्थः स्यात् । ततश्च "विभाषा श्वेः" इत्यादौ नवाशब्दावादेशौ स्याताम् । इतिकरणे तु नायं दोषः । इतिर्हि प्रत्येकं सम्बध्यते । ततश्च 'न' इति शब्देन योऽर्थो गम्यते निषेधः, 'वा' इति शब्देन योऽर्थो गम्यते विकल्पः, तदुभयस्य मिलितस्य विभाषा सञ्ज्ञा स्यादित्यर्थः फलति । एवं च नवाशब्दार्थयोरेव सञ्ज्ञित्वं लभ्यते, न तु नवाशब्दस्वरूपयोरिति नोक्तदोषः । तदाह-निषेधविकल्पयोरित्यादि । उभयत्र विभाषार्थमिदं सूत्रम् । तथाहि — प्राप्त - विभाषा अप्राप्तविभाषा उभयत्र विभाषेति त्रिविधा । प्राप्तविभाषा यथा-: — "विभाषा जसि" इति वर्णाश्रमेतरे वर्णाश्रमेतरा इत्यत्र 'द्वन्द्वे च' इति नित्यतया सर्वनामसम्ज्ञानिषेधे प्राप्ते विभाषेयम् । अप्राप्तविभाषा यथा-तीयस्य ङित्सु विभाषेति ।
For Private and Personal Use Only