________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४
सिद्धान्तकौमुदी
[सम्ज्ञा
गुणः १११।२। अदेङ् च गुणसञः स्यात् । (१८) भूवादयो धातवः १।३।१। क्रियावाचिनो भ्वादयो धातुसज्ञाः स्युः। (१) प्राग्रीश्वरान्निपाताः १४१५६। इत्यधिकृत्य । (२०) चादयोऽसत्त्वे १५७। अद्रव्यार्थाश्चादयो
गुणः । संज्ञाप्रस्तावात् संज्ञेति लभ्यते, अच्च एङ् चेति समाहारद्वन्द्वः । तदाहअदेङ चेत्यादिना।
भूवादयो धातवः । भूश्च वाश्च भूवौ। आदिश्च आदिश्च आदी। प्रथमः आदिशब्दः प्रभृतिवचनः, द्वितीयस्तु प्रकारवचनः । भूवौ आदी येषां ते भूवादयः । भूप्रभृतयो वासहशाश्च ये, ते धातुसंज्ञका इत्यर्थः। वाधातुसादृश्यं च क्रियावाच. कत्वेन । तदाह-क्रियावाचिन इत्यादिना। क्रियावाचिनः किम् । धातुपाठे या इत्यस्य पाठात् याः पश्यन्तीत्यत्र टाबन्तयच्छब्दस्य धातुत्वं मा भूत् । धातुत्वे हि 'आतो धातोः' इत्याल्लोप: स्यात्। वस्तुतस्तु लक्षणप्रतिपदोक्तपरिभाषया टाबन्त. यच्छब्दस्यात्र न ग्रहणप्रसक्तिः । क्रियावाचिन इति तु वाशब्दस्य विकल्पोर्थस्य निपातस्य धातुत्वनिवृत्त्यर्थम् , धातुपाठे वा इत्यस्य पाठात् । 'वा गतिगन्धनयो, 'या प्रापणे इत्यर्थनिर्देशस्याधुनिकत्वात् । क्रियावाचिन इत्युक्तौ तु न दोषः। वार्थ. स्य विकल्पस्य, वा भविष्यति इति वा अभवदित्येवं भूतभविष्यत्कालसम्बन्धाभावेन क्रियात्वाभावादिति शब्देन्दुशेखरे स्थितम् । भ्वादयः किम् ? वर्जनक्रियावाचिनो हिरुक् इत्यस्य धातुत्वं मा भूत्। . प्राग्रीश्वरान्निपाताः। प्रथमस्य चतुर्थपादे 'तत्प्रयोजको हेतुश्च' इत्यनन्तरमिदं सूत्रम् । रीश्वरशब्दः 'अधिरीश्वरे' इति सूत्रैकदेशस्य अनुकरणम् । अनुकरणत्वात् नापशब्दः । अत एव प्रत्यक्षोपजीव्यत्वादिति चिन्तामणिवाक्यस्य प्रत्यक्षमितीति प्रतीकग्रहणं तद्वयाख्याने दृश्यते। इतः "प्रभृति अधिरीश्वर"इति एतत्पादीयो. परितनसूत्रे रीश्वरशब्दात् प्राक् निपातसंज्ञकाः प्रत्येतव्या इत्यर्थः । निपातपदमनुव. तत इति यावत् । रेफविशिष्टग्रहणं किम् । 'ईश्वरे तोसुन्कसुनौ' इति तृतीयाध्यायस्थस्यावधित्वं मा भूत्। यदि तु प्रथमातिक्रमणे कारणाभावात् अधिरीश्वर इत्यस्यैवावधित्वम् , तदा सरेफग्रहणं स्पष्टार्थम्। चादयोऽसत्त्वे । च: आदिः येषां ते चादयः गणपाठसिद्धाः। 'निपाता' इत्यधिकृतम् । सत्त्वशब्देन द्रव्यमुच्यते 'द्रव्यासु व्यवसायेषु सत्त्वम्' इत्यमरः। लिङ्गसङ्ख्याकारकान्वितं द्रव्यम् । चाअर्थाः समुच्चयादयः यदा चादिभिर्गम्यन्ते, तदा लिङ्गाधन्विता न भवन्ति यदा समुच्चयादिशब्द. गम्याः, तदा लिङ्गाद्यन्विताः, शब्दस्वाभाव्यात् । न सस्वम् असत्त्वम् अद्रव्यं तत्र वाचकतया विद्यमानाश्चादयः निपातसंज्ञकाः स्युरित्यर्थः । तदाह--अद्रव्यार्था
For Private and Personal Use Only