________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १ ]
बालमनोरमासहिता।
२३
द्वादशानाम्। (१६)वृद्धिरादैच १।११। आदैश्च वृद्धिसञ्ज्ञः स्यात् । (१७)अदेस्यात् । तथा च 'पुषादिद्युतालुदितः' इत्यादिविधयः ऋदित्स्वपि प्रवर्तेरन्निति चेन्न, ऋदित्यनेन लप्रपञ्चस्य ग्रहणेऽपि कचित् लदिग्रहणबलेन ल इत्यनेन प्रपञ्चस्य ग्रहणाभावात् । अन्यथा "ऋतो ङि" इत्यादौ क्वचित् ऋग्रहणस्य पुषाधुताघलुदित इत्यादौ क्वचित् लादिग्रहणस्य च वैयर्थ्यांपत्तेः प्रथमातिक्रमणे कारणाभावेन सर्वत्र ऋदिग्रहणस्यैव कर्तुं शक्यत्वात् । इदमेवाभिप्रेत्य ग्रहणकसूत्रे ऋदिति द्वादशानामित्येवोक्तम् , नतु लदपीति । अत्र च तः परो यस्मादिति बहुव्रीहेः अत्, इत् , उत् इत्यायुदाहरणम् । तात्पर इति पञ्चमीसमासस्य तु वृद्धिरादैजित्यकार उदाहरणम् । आत् ईत् , ऊत् इत्यादि तु न तपरसूत्रस्योदाहरणम् । आकारादिषु हि तपरसूत्रमपू.. विधानार्थम् , उत नियमार्थम् ? नाथः, तपरसूत्रे ग्रहणकसूत्रादणित्यनुवृत्तेः। तत्र अणित्यस्य उक्तरीत्या वर्णसमाम्नायपठितवर्णमात्रपरत्वात् । तपरसूत्रे अणग्रहणानुवृत्त्यभायेऽपि जातिपक्षे आकारादिभिः दीर्घः स्वस्वसमानकालिकप्रपञ्चस्य वाच्यताया लोकत एव सिद्धत्वेन तेषु तपरसूत्रप्रवृत्तेव्यर्थत्वात् । न द्वितीयः। उक्तरीत्या ग्रहणकसूत्रस्य वार्णसमाम्नायिकवर्णमात्रविषयतया आकारादिषु तस्य प्रवृत्त्यसम्भवेन तपरसूत्रस्य तेष्वतत्कालव्यावृत्तिफलकतन्नियमनार्थत्वानुपपत्तेः, सिद्धे सत्यारम्भस्यैव नियमार्थत्वात् । एवं च आत् , ईत् इत्यादि तपरकरणमसन्देहार्थमेवेत्यास्तां तावत्। तदेवं वृत्तः प्रत्याहारप्रपञ्चः ग्रहणकशास्त्रप्रपञ्चश्च ।
इदानीं संज्ञान्तराणि विधास्यन् वृद्धिसंज्ञां तावदाह-पृद्धिरादैच । यद्यपि पाणिनीयाष्टाध्याय्यामिदमादिमं सूत्रम् , तथापि नेदमादावुपन्यस्तम् , अस्य सूत्रस्य तपरकरणेन प्रत्याहारगर्मितत्वेन ग्रहणकशास्त्रनियमार्थतपरसूत्रप्रत्याहारसूत्रप्रवृ. त्युत्तरप्रवृत्तिकतया प्रत्याहारशास्त्रग्रहणकशास्त्रप्रपञ्चनिरूपणात् प्रागुपन्यासानहत्वात् । नच सूत्रकृता अयमेव पाठक्रमः कुतो नाद्रियत इति वाच्यम् । स्वतन्त्रेच्छस्य महनियेन्तुमशक्यत्वात् । आच्च ऐच्चेति समाहारद्वन्द्वः । 'द्वन्द्वाच्चुदषहा. न्तात्' इति समासान्तस्तु न, अत एव निर्देशेन समासान्तविधेरनित्यत्वात् । “चोः कु" इति पदान्ते विहितं कुत्वमपिन, 'अयस्मयादीनि छन्दसि इति भत्वात् । 'वृद्धिरादैजदे' इति संहितापाठपक्षे चकारस्य 'झलां जशोऽन्ते' इति पदान्ते विहितजश्त्वं तु भवत्येव, 'उभयसंज्ञान्यपिछन्दसि दृश्यन्ते' इति वचनात् 'छन्दोवत्सूत्राणि भवन्ति' इति छान्दसविधीनां सूत्रेष्वपि प्रवृत्तः। नचैवमपि पदत्वात् कुत्वं भत्वात् जश्त्वाभावश्च कुचो न स्यादिति वाच्यम् , 'छन्दसि दृष्टानुविधिः' इति वचनादित्यलम् । आच्च ऐच्चेतीतरेतरयोगद्वन्द्वो वा। तथा सति सौत्रमेकवचनम् । आचार्य: पारंपर्योपदेशसिद्धसंज्ञाधिकारात् संज्ञेति लभ्यते । तदेतदाह-प्रादैच्चेत्यादिना। अदे.
For Private and Personal Use Only