________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२४
सिद्धान्तकौमुदी
[हलन्तनपुंसकलिङ्ग
खकारेण षण्णामधिक्यं शङ्कथम् । चत्वस्यासिद्धत्वात् । कृपक्षे तु तस्यासिद्धत्वजश्त्वाभावे पक्षे चयो द्वितीयादेशात्रीणि रूपाणि वर्धन्त एव ॥
ऊधमेषां द्विवंचनानुनासिकविकल्पनात् । रूपाण्यश्वाक्षिभूतानि ( ५२५ ) भवन्तीति मनीषिभिः ॥
रूपाणि । नन्वेषां मध्ये ककारवत्सु षड्पेषु 'चयो द्वितीयाः इति ककारस्य खका. रपक्षे षड्पाणि सखकाराण्यधिकानि स्युरित्याशङ्कय निराकरोति-नचेहेति । चव - स्येति । गतौ नलोपे सति, चकारस्य कुत्वे, तस्य जश्त्वेन गकारे, तस्य खरिचा इति चत्वेन ककारे, गवाक्षु-गोअक्षु-गोऽश्विति त्रीणि रूपाणीति स्थितिः । तत्र 'चयो द्वितीयाः' इति शास्त्रदृष्ट्या चवंशास्त्रस्यासिद्धत्वात् ककारो नास्त्येव । किन्तु गकार एवास्ति, तस्य चय्त्वाभावात् 'चयो द्वितीयाः' इति न भवतीत्यर्थः। तथाच गतौ त्रयाणामाधिक्यं निरस्तम् । पूजायां तु कुपक्षे गवाक्षु-गोअक्षु-गोऽक्षु. इति त्रिषु ककारस्य द्वितीये सति खकारवतां त्रयाणामाधिक्यमिष्टमेवेत्याह-कुक्पक्षे विति । नचैवं सति नवाधिकशतमिति विरोधः शङ्कया, नवाधिकशतमिति सूत्रकारस्य मतमित्यर्थात्।
ऊह्यमेषामिति । प्रदर्शितानां द्वादशाधिकशतरूपाणामित्यर्थः। अश्वाक्षिभूतानीति । सप्तविंशत्यधिकपञ्चशतानीत्यर्थः । अश्वशब्दो हि ससत्वसङ्ख्यावच्छिन्न लक्षका, 'ससाश्वा हरितः सूर्यस्य' इति दर्शनात् । अक्षिशब्दस्तु द्वित्वसंख्यावच्छिन्नलक्षकः, मनुष्यादिषु प्रायेणाक्ष्णोः द्वित्वात् । भूतशब्दस्तु पञ्चत्वसङ्ख्यावच्छिन्नलक्षकः, पृथिव्यप्तेजोवाय्वाकाशानां भूतशब्दवाच्यानां पञ्चत्वात् । तत्राश्वशब्देन प्रथमनिर्दिप्टेन सप्तत्वसंख्यैव विवक्षिता । अक्षिशब्देन तु द्वितीयनिर्दिष्टेन सूचितया द्वित्वसंख्यया दशकद्वयात्मिका विंशतिसङ्ख्या विवक्षिता । भूतशब्देन तु तृतीयनिर्दिष्टेन सूचितया पञ्चत्वसंख्यया पञ्चशतं लक्ष्यते । उक्तं च ज्यौतिषेण ।
'एकदशशतसहस्त्रायुतलक्षप्रयुतकोटयः क्रमशः । अर्बुदमब्जं खर्वनिखर्वमहापद्मशङ्कवस्तस्मात् ॥
जलधिश्चान्त्यं मध्यं परार्धमिति दशगुणोत्तराः संज्ञाः। इति ॥ अत्र अश्वशब्दसूचितां सप्तत्वसंख्यामादौ लिखित्वा तदुत्तरतः अक्षिशब्दसूचिता द्वित्वसङ्ख्या लेख्या । तदुत्तरतस्तु भूतशब्दसूचिता पञ्चत्वसङ्ख्या लेख्या। 'अडानां वामतो गतिरिति वचनात इत्यादि गणकसम्प्रदायप्रवर्तकलीलावत्यादिग्रन्थतो ज्ञेयम् । तथाच स च विंशतिश्च पञ्चशतानि च रूपाणि भवन्तीति मनीषिभिरूह्यमित्यर्थः । सथाहि सौ नवानां रूपाणामन्त्यवर्णस्य 'अनचि चा इति द्वित्वे तदभावे च अष्टादश
For Private and Personal Use Only