________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १३]
बालमनोरमासहिता ।
३२३
न्येव नव । औढः शी, भत्वात् 'अव:' ( सू ४१६ ) इत्यक्लोपः । गोची । पूजायां तु, गवाश्ची-गोअची-गोऽची । ' अश्शस्रोः शिः ( सू ३१२ ) शेरसर्वनामस्थानत्वान्नुम्, गवाश्चि-गोअश्चि-गोऽवि । गति पूजनयोस्त्रीण्येव । गोचा - गवाश्चागोभञ्चा-गोऽञ्चा । गवाग्भ्याम् — गोअग्भ्याम् — गोऽग्भ्याम् - गवाभ्याम् - गोअड् भ्याम् - गोऽभ्याम् इत्यादि । सुपि तु न्ताना, पक्षे 'ह्णोः कुक् -' (सू १३० ) इति कुक् । गवाक्षु-गोभक्षु-गोऽक्षु, गवाक्षु, गोभक्षु, गोषु । गवाक्षुगोभक्षु-गोक्षु । न चेह 'चयो द्वितीयाः' ( वा ५०२३ ) इति पो ककारस्य
लमया सौ नवरूपाणि । श्रङः शीति । गत्यर्थकस्वे नलोपे औक्रशोभावे च सति अक्लीनस्येति पर्युदासादसर्वनामस्थानतया भत्वात् 'मचः' इत्यक्लोपे गोची इत्येकमेव रूपम् अकारस्य लुप्तत्वेन अवकायसंभवात् । पूजायां त्विति । अलुप्तनकारत्वाद 'ore:' इत्यल्लोपो नेति भावः । तथाच औडि श्रीणि रूपाणि । पूर्वोदाहृतैकरूपसंक
नया प्रत्येकं चत्वारि रूपाणि । शेः सर्वनामेति । गत्यर्थकस्थे नलोपे सति, शौ उगिदचाम्' इति नुमि, तस्य 'नइच' इत्यनुस्वारः, परसवर्ण इति भावः । पूजार्थकस्बे तु अलुप्तनकारत्वान्नुम् न । किंतु स्वाभाविकनकारस्य अनुस्वारः परसवर्ण इति भावः । गतिपूजनयोः शौ अविशिष्टान्येव त्रीणि रूपाणीत्याह-गति पूजनयोस्त्रीण्येवेति । गोचेति । गत्यर्थकस्बे लुप्तनकारत्वाद् 'अचः' इत्यस्लोपे एकमेव रूपमिति भावः । पूजार्थस्बे तु अलुसनकारत्वात् 'अचः' इत्यल्लोपाभावे, अवडि, प्रकृतिभावे, पूर्वरूपे च त्रीणि रूपाणीत्याह-गवान्चा गोश्रञ्चा गोऽञ्चेति । भ्यामि गत्यर्थकत्वे नलोपे सति चस्य जपत्रे कुत्वे अवसन्धिपूर्णरूपैः श्रीणि रूपाणि । पूजार्थत्वे तु नलोपाभावात् चकारस्य संयोगान्तलोपे नकारस्य 'क्विन्प्रत्ययस्य' इति कुत्वेन डकारे अवसन्धिपूर्वरूपैः ' त्रीणि रूपाणीत्यभिप्रेत्याह - गवाग्भ्यामित्यादिना । इत्यादीति । गवाग्भिः गो अग्भिः गोऽग्भिः गवाभिः गोअभिः गोऽमिः । गोचे गवाञ्चे गोअञ्चे गोडवे । म्यामि, भ्यसि च, प्राग्वत् षड्रूपाणि । सौ, गोचः - गवाञ्चः - गोअञ्चः - गोऽञ्चः । भ्या मि, म्यसि च प्राग्वत् । ङसि, गोचः - गवाञ्चः गोअञ्चः -गोऽञ्चः । गोचोः - गवाचो:गोअचो:- गोः । गोचाम् - गवाञ्चाम्- गोअञ्चाम्-गोचि गवाचि गोअचि गोऽ चि । ओसि प्राग्वत् । सुपि त्विति । पूजार्थकत्वे नलोपनिषेधात् चकारस्य संयोगान्तलोपे नकारस्य 'क्किन्प्रत्ययस्य' इति कुत्वेन डकारः । ततश्च अवङसंधिरूपैः त्रयाणां रूपाणां ङकारान्तानां कुगागम इत्यर्थः । कुगभावे तु गवाषु गोअषु - गोष्विति श्रीणि रूपाणि सुगमत्वान्नानि । गतौ तु नलोपे सति चस्य कुत्वेन ककारे अवडसंधिपूर्वरूपैः त्रीणि रूपाणि दर्शयति-गवातु-गोअतु-गोऽदिवति । तथा च सुपि नक
1
।
1
For Private and Personal Use Only