________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३१८
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ हलन्तनपुंसकलिङ्ग
निषेधाद्रत्वाभावे रुः, तस्याद्धित्वान्नान्तलक्षण उपधादीर्घः । सम्बुद्धौ तु हे दीर्घा हो निदाघ, दीर्घा हानौ, दीर्घाहानः । दीर्घाह्ना । दीर्घाहोभ्याम् । दण्डि, दण्डिनी, दण्डोनि । स्रग्वि, त्रग्विणी, स्रग्वीणि । वाग्मि, वाग्मिनी, वाग्मीनि । बहुवृत्रद, बहुत्री - बहुत्रहणी, बहुवृत्रहाणि । बहुपूष, बहुपूष्णी- बहुपूषणी, बहुपूषाणि । बहर्यम, बह्वर्यम्णी - बह्वर्यमणी, बह्वर्यमाणि ॥ इति नान्ताः || असूनः पदान्ते
तिर्न सम्भवति । रुत्वेन नकारस्य विनाशोन्मुखत्वादित्यत आह--तस्यासिद्धत्वादिति । प्रवृत्तस्य रुत्वस्यासिद्धत्वान्नान्तलक्षणो दीर्घा निर्वाध । इति भावः । वस्तुतस्तु अकृतव्यूहपरिभाषाया निर्मूलत्वादिह हल्डयादिलोपात् पूर्वमेव परत्वादुपधादीर्घ इत्येवो. चितमित्यलम् । सम्बुद्धौ त्विति । सोरत्र हल्ड्यादिलोपात् प्रत्ययलक्षणमाश्रित्य असम्बुद्धौ इति प्रवृत्तेः उपधादीर्घाभावे रुत्वे, 'हशि च' इत्युत्वे, आद्गुणे, हे दीर्घाहो निदाघ इति रूपमित्यर्थः । अत्र 'रोऽसुपि' इति रत्वविधेस्तदन्तेऽपि प्रवृत्तौ फलं तु ages दीर्घाहनिदाघजालमित्यादि बोध्यम् ।
I
दण्डीति । दण्डोऽस्यास्तीत्यर्थे 'अत इनिठनौ' इति इनिः, दण्डिन्शब्दात् स्वमो. लुक, नस्य लोप इति भावः । दण्डिनी इति । औडदशी । असर्वनामस्थानत्वात् 'इन्हन्' इति नियमाच्च न दीर्घ इति भावः । दण्डीनीति । 'जशसोः शिः' 'इन्हन्' इति दीर्घ इति भावः । स्रग्वीति । 'अस्मायामेधास्त्रजो विनिः' इति खज्शब्दात् मत्वर्थीयो विनिः । त्रज् इत्यस्य अन्तर्वर्तिनों विभक्तिमाश्रित्य पदत्वात् जस्य कुत्वं त्रग्विन्शब्दात् सुबुत्पत्तिः । दण्डिवद्रूपाणि । अत्र इनः अनर्थकत्वेऽपि 'इन्हन्' इत्यत्र ग्रहणं भवत्येव, अनिनस्मिन्' इति वचनादितिबोध्यम् । वाग्ग्मीति । 'वाचो ग्मिनिः' इति ग्मिनिः । तद्धितत्वान्न गकार इत्, चकारस्य जइत्वम्, कुत्वम्, वाग्मिन्शब्दात् सुबुत्पत्तिः, त्रग्विवद्रूपाणि । बहवः वृत्रहणो यस्मिन् मन्वन्तरे इति बहुव्रीहौ बहुवृत्र
शब्दात् स्वमोलुकि, नलोपे, बहुवृत्रहेति रूपम् । औङः श्याम्, अल्लोपे, 'हो हन्तेः' इति कुत्वे, वृत्रघ्नी इति रूपम् । 'अत्पूर्वस्य' इति नियमान्न णत्वम् । एतावत्सिद्धवत्कृत्य जश्शसोराह - बहुवृत्रहाणीति । शेः सर्वनामस्थानत्वेन तस्मिन् परे अल्लोपाभावात् 'इन्हन्' इत्युपधादीर्घे 'एकजुत्तरपदे णः' इति णत्वमिति भावः । बहुपूषाणीति । बहवः पूषणः यस्मिन्निति बहुवीहिः । बहुपूष, बहुपूष्णी 'रषाभ्याम्' इति णत्वम् । जशसोस्तु शिः, शौ दीर्घः, 'अट्कुप्वाङ, इति णत्वम् । बह्वर्यमाणीति । बहवः अर्यमणो यस्मिन्निति बहुमीहिः बहुपूषवद्रूपाणि इति नान्ताः ।
अथ जकारान्ता निरूप्यन्ते । शरीरं यदा उत्पद्यते तदैव येन सृज्यते न दन्तादिवन्मये इत्यर्थे सृञ्धातोः नञ्पूर्वात् सम्पदादित्वात् किपू उपपदसमासे 'नलोपो नञः
For Private and Personal Use Only