________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १३]
बालमनोरमासहिता ।
३१६
-
-
कृत्वम् , सजेः किनो विधानात् । विश्वसूडादौ तु न । 'मृजिशो:- (सू २४०५) इति सूत्रे 'रज्जुसृड्भ्याम्' इति भाष्यप्रयोगात् । यद्वा 'व्रश्च-' (सू २९४) मा. दिसूत्रे सृजियज्योः पदान्ते षत्वं कुत्वापवादः । नगृस्विक्छब्दयोस्तु निपातनादेव कुत्वम् । असक्छब्दस्तु अस्यतेरोणादिके ऋजिप्रत्यये बोध्यः। असृक् असृग् , इति नकारलोपे असृज्शब्दः रक्तपर्यायो नपुंसकलिङ्गः। 'रुधिरामुग्लोहितानरक्तक्षतजशोणितम्' इत्यमरः । तस्य स्वमो कि विशेषमाह-असृजः पदान्ते कुत्वमिति । 'किन्प्रत्ययस्य इति कुत्वस्यासिद्धत्वात 'चोः कुः' इति प्राप्तं कुत्वं बाधित्वा तदप. वादे वादिषत्वे।कृते, तस्य 'क्विन्प्रत्ययस्य' इति कुत्वेन खकारः, अघोषचासविवारमहाप्राणत्वसाम्यादित्यर्थः । नच षत्वस्य निरवकाशत्वं शक्यम् , सृष्टमित्यादौ अपदान्ते 'क्विन्प्रत्ययस्य कु.' इति कुत्वाभावस्थले षत्वस्य चरितार्थत्वात् । ननु क्विनन्तत्वाभावादिह 'क्विन्प्रत्ययस्य' इति कुत्वं कुत इत्यत आह-सृजेः क्विनो विधानादिति । ऋत्विगादिसूत्रेण इति शेषः। तथाच क्विन् प्रत्ययो यस्मादिति अतदगुणबहुवीद्याश्रयणादिहापि कुत्वं निर्बाधमिति भावः । भाष्यप्रयोगादिति । नच रज्जुसडभ्याम् इति भाष्यप्रयोगात् विश्वसडादौ कथं कुत्वाभाव इति वाच्यम् , ज्ञापकस्य सामान्यापेक्षत्वात्। नचैवं सति असन्शब्देऽपि कुत्वं न स्यादिति वा. च्यम् , अनव्ययपूर्वपदस्यैव सृजेर्भाष्यप्रयोगतः कुत्वाभावबोधनादिति भावः। ननु उदाहतभाष्यप्रयोगात् विश्वसज्जुसूडादौ षत्वसिद्धावपि देवान् यजतीति देवेट् इत्यादौ 'चोः कुः इति कुत्वस्यासिद्धत्वात् व्रश्चादिना पत्वे, तस्य 'क्विन्प्रत्ययस्य कु" इति कुत्वं दुर्वारमित्यस्वरसादाह-यदेति । पत्वं कुत्वापवाद इति । यद्यपि सृष्टमि. त्यादौ अपदान्ते षत्वं सावकाशम् । वथापि यजिसज्योः पूर्वोत्तरसाहचर्येण पदान्तेऽपि विशिष्यविहितत्वान्निरवकाशत्वाच्च पदान्तविषये षत्वं कुत्वापवादः । तथाच विश्वबडादौ देवेडादौ च षत्वं निर्बाधम् । अत एव ‘सृजिशोः इति सूत्रे रज्जुसड्भ्या . मिति काम्यज्विधिसूत्रे उपयटकाम्यतीति च भाष्यप्रयोगः सङ्गच्छत इति भावः। नन्वेवं सति स्रगृत्विक्छन्दयोरपि 'क्विन्प्रत्ययस्य' इति कुत्वं बाधित्वा प्रश्चादिना षत्वं स्यादित्यत आह-स्रगृस्विक्छब्दयोरिति । ऋत्विगादिसूत्रे ऋत्विक स्रक् इति नि. पातनादेव कुत्वमित्यर्थः । नच स्रष्टा यष्टा इत्यादौ अपदान्ते निपातनात् कुत्वापत्ति. रिति वाच्यम् । निपातनेन ह्यानयोः अपवादभूतषत्वस्य अप्रवृत्तिमानं बोध्यते। कुत्वं तु स्वशास्त्रेणैव यथायथं भवतीति न दोषः । ननु तासक्छब्देऽपि कुत्वापवादः षत्वं स्यात् , ऋत्विगादिसूत्रे नक्शब्दस्यैव कुत्वनिपातनात् इत्यत आह-असृक्छब्दस्त्वि. ति । 'असु क्षेपणे' इत्यस्मात् औणादिके ऋप्रत्यये सति निष्पन्नस्य असृक्छब्दस्य प्राच' इति षत्वाविषयत्वात् 'चोः कुः' इति कुत्वे सति असक्छब्दो बोध्य इत्यर्थः ।
For Private and Personal Use Only