________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १३ ]
बालमनोरमासहिता ।
2.
नलोपो वा वाच्यः । हे ब्रह्मन् - हे ब्रह्म । 'रोऽसुपि' ( सू १७२ ) । अहर्भाति । 'विभाषा खिश्यो:' ( सू २३७ ) । अही- अहनी, अहानि । ( ४४३ ) श्रहन् । ||६८ || 'अन्' इत्यस्य रुः स्यात्पदान्ते । अहोभ्याम् अहोभिः । इह 'अहः ' 'अहोभ्याम्' इत्यादौ रत्वरुत्वयोरसिद्धत्वान्नलोपे प्राप्ते 'अन्' इत्यावर्त्य एकेन नलोपाभावं निपात्य द्वितीयेन रुर्विधेयः । तदन्तस्यापि रत्वरुत्वे । दीर्घाण्यहानि यस्मिन स दीर्घाहा निदाघः । इह इल्यादिलोपे प्रत्ययलक्षणेन 'असुवि' इति सर्वनामस्थानत्वात् नान्तलक्षणो दीर्घः । हे ब्रह्मन्निति । 'सम्बुद्धौ नपुंसकानाम्' इति लोपविकल्प इति भावः । अथ अहन्शब्दात् स्वमोलुंकि 'अहनू' इति रुत्वे प्राप्ते आह-रोडसुपीति । लुका लुप्तत्वेन प्रत्ययलक्षणाभावादिति भावः । अहर्भातीति । अत्र रुत्वे तु 'हशि च' इत्युच्ये गुणे अहो भातीति स्यात् । रेफविधौ तस्य उत्त्वं न, रोरित्युकारानुबन्धग्रहणादिति भावः । अहानीति । जयशसोः शि, सर्वनामस्थानत्वात् उपधादीर्घः, अल्लोपस्तु न, सर्वनामस्थानत्वादिति भावः । टादावचि अल्लोपः, अह्ना, अहे इत्यादि । भ्यामादौ हलि विशेषमाह - श्रहन् । 'ससजुषो रु' इत्यतो रुरित्यनुवर्तते, 'स्कोः संयोगाद्यो:' इत्यतः अन्त इति च, पदस्येत्यधिकृतम् । 'अहन्' इति लुप्तषष्ठीकम् । तदाह - अहन्नित्यस्येत्यादिना । अहोभ्यामिति । नकारस्य रुत्वे, 'हशि 'च' इत्युत्रे, गुण इति भावः ।
मनु अहः, अहोम्या मित्यत्र रत्वरुत्वयोरसिद्धत्वात् न लोपः । नच रत्वरुत्वे नलोपापवादाविति वाच्यम्, 'न ङिसम्बुद्धयोः' इति नलोपनिषेधस्थले हे अहरित्यत्र, दीर्घाणि अहानि यस्मिन् स दीर्घाहाः हे दीर्घाहो निदाघ इत्यत्र नलोपे असत्यपि रत्वरुत्वयोरारम्भात् इत्याशङ्कय निराकरोति- इहेति । एकेनेति । आवृत्तयोः प्रथमेन 'अन्' इति सूत्रेण पदान्ते अहन्नित्येव स्यात्, न तु नलोप इत्यर्थ केनेत्यर्थः । द्वितीयेनैति । ‘अहन्नित्यस्य रुः स्यात् पदान्ते' इत्यर्थकेनेत्यर्थः । एवं च अह्नो नलोप'प्रतिषेधः' इति वार्तिकं न कर्तव्यमिति भावः । तदन्तस्यापीति । अहनुशब्दान्तस्यापि रत्वरुत्वे भवतः,पदाधिकारस्थत्वादिति भावः । 'ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति' इति निषेधस्तु प्रत्ययविधिमात्रविषय इति" असमाते निष्कादिभ्यः' इति सूत्रे भाष्यकैयटयोः स्पष्टम् । तदन्ते रुत्वप्रवृत्ति दर्शयति - दीर्घाहा निदान इति । दीर्घाहनूशब्दात् पुंल्लिङ्गात् सा परत्वादुपधादीर्घे कृते हल्ड्यादिना सुलोपः । 'अहन्' इति रुत्वे, 'भोभगो' इत्यपूर्वत्वाद्यत्वे 'हलि सर्वेषाम्' इति यलोपे, रूपमिति भावः । ननु सुलोपे कृते 'रोsसुपि इति रत्वे तस्य यत्वं न भवति । यत्वविधौ रोः इत्युकारानुब
ग्रहणात् । तथाच दीर्घाहानिंदाघ इत्येव युक्तमित्यत आह-इह इल्ड्यादीत्यादि । ननु नान्तलक्षणदीर्घस्य परस्वेऽपि अकृतव्यूहपरिभाषया हल्ध्यादिलोपात् प्राक् प्रवृ
For Private and Personal Use Only
३१७