________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३१६
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ इलन्तनपुंसकलिङ्ग
"
वाः, वारी । अझलन्तत्वान्न नुम् । वारि । चत्वारि इति ॥ रेफान्ताः ॥ 'न लुमता-' ( सू २६३) इति कादेशो न । किम् के कानि । इदम् इमे इमानि । 'अन्वादेशे नपुंसके एनद्वक्तव्यः' ( वा १५६९ ) । एनत्, एने, एनानि । एनेन । एनयो: । एनयो: ॥ इति मान्ताः ॥ ब्रह्म ब्रह्मणी, ब्रह्माणि । 'सम्बुद्धौ नपुंसकानी तस्य पदत्वाभावादिति वाच्यम्, मध्यपदत्वानाक्रान्तस्यैव उत्तरखण्डस्य विवक्षितस्वादित्यास्तां तावत् । इति वान्ताः ।
·
अथ रेफान्ता निरूप्यन्ते । वारिति । वारशब्दो रेफान्तो नपुंसकलिङ्ग: । 'आपः स्त्री भूम्नि वार वारि' इत्यमरः । वाशब्दात् स्वमोर्लुक्, रेफस्य विसर्ग इति भावः । चत्वारीति । चतुरशब्दो नित्यं बहुवचनान्तः, तस्य जश्शसोश्शिः, तस्य सर्वनामस्थानत्वात्, 'चतुरनडुहो:' इति प्रकृतेः आम् । स च मित्रत्वादन्त्यादच उकारात् परः, उकारस्य यण्, अझ लन्तत्वान्न नुम् इति भावः । इति रेफान्ताः ।
I
अथ मकारान्ता निरूप्यन्ते । किमूशब्दात् स्वमोर्लुकि प्रत्ययलक्षणमाश्रित्य विभक्तिपरकत्वात् कादेशमाशङ्कय आह--न लुमतेति । सोरमश्चान्यत्र कादेशे सर्वशब्दवद्रूपागीत्याह - के कानीति । इदमिति । स्वमोर्लुकि रूपम् । 'इदमो मः, दश्च' इत्यादिवियो न भवन्ति, 'न लुमता' इति निषेधादितिभावः । इमे इति । औडि अत्वं, पररूपम्, 'दश्च' इति दस्य मः' 'नपुंसकाच्च' इति शोभावः, गुण इति भावः । इमानीति । जनशलोशिश:, अत्वं, पररूपं, 'दुश्च' इति मः, 'नपुंसकस्य झलचः' इति नुम्, 'सर्वनामस्थाने च' इति दीर्घ इति भावः । अन्वादेशे नपुंसके एनद्वक्तव्य इति । 'इदमेतदोः " इति शेषः । इदं च अम्येव भवति । तथाच भाष्ये 'एनदिति नपुंसकैकवचने वक्तव्यम्” इति पठित्वा 'कुण्डमानय प्रक्षालयैनत्' इत्युदाहृतम् । औट्शसो: टायाम् ओसि च 'द्वितीयाटस्स्वेनः' इत्येनादेश एव इति मत्वा आह-- एने इत्यादि । वस्तुतस्तु 'द्विसीयाटस्स्वेनत्' इत्येव सूत्रयताम् । नपुंसके अमो लुकि एनदिति सिध्यति । एनम्, एनौ, एनान् । एनेन, एनयो:, इति तु त्यदाद्यत्वेन सिद्धमिति भाष्ये स्थितम् । परमा· तस्तु नपुंसकैकवचने अमि एनदादेशः । एनम् एनौ इत्याद्यर्थं 'द्वितीयाटयैस्स्वेनः * इत्यत्र एनादेशो विधातव्यः । येन नाप्राप्तिन्यायेन एनदादेशस्य त्यदाद्यत्वापवादत्वेन स्यदाद्यत्वासम्भवादिति शब्देन्दुशेखरे स्थितं भाष्यप्रदीपोद्यते प्रपञ्चितं च । इति मान्ताः ।
1
अथ नकारान्ता निरूप्यन्ते । ब्रह्मेति । वेदादौ वाच्ये ब्रह्मशब्दः नपुंसकलिङ्ग: । 'वेदस्तव तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिः । इत्यमरः । स्वमोर्लुकि नलोप इति भावः । ब्रह्मणी इति । औङः शी, 'अट्कुप्वाङ्' इति णत्वम् । 'विभाषा दियो' इत्यल्लोपस्तु म 'न संयोगाद्वमन्तात्' इति निषेधादिति भावः । ब्रह्माणीति । जश्शसोः शिः, तस्य
For Private and Personal Use Only