________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १२ ]
बालमनोरमासहिता |
,
1
दृशौ दृशः ॥ इहि शान्ताः ॥ स्विट्-विड्, स्विषौ, विषः । विभ्याम् । स्विट्स्सु- त्विट्सु । वद्द जुषत इति सजूः, सजुषौ, सजुषः । सजूर्भ्याम् । सजूष्षु - सजूःषु । षत्वस्यासिद्धत्वादुत्वम् । आशीः, आशिषौ, आशिषः । आशीर्भ्याम् । आशीर्भिः ॥ इति षान्ताः । असौ । त्यदाद्यत्वं, टाप् । औक: शी । उत्वमखे । अमू, अमूः । अमूम्, अम्, अमूः । अमुया, अमूम्याम्, अमुभिः । अमुष्यै, अमूभ्याम् । अमूभ्यः । अमुष्याः । अमुष्याः, अमुयोः अमूषाम् । अमुध्याम्,
३१३
त्रापीति । स्यदाद्युपपदाभावेऽपीत्यर्थः । क्विन् प्रत्ययो यस्माद्विहित इति बहुबीलाश्रयणादिति भावः । दृगिति । षढगकाः प्राग्वत् । इति शान्ताः ॥
अथ षकारान्ता निरूप्यन्ते । त्विडिति । 'स्विष दीप्तौ' क्विप्, सुलोपः, जस्त्वचत्वें इति भावः । सजुरिति । 'जुषी प्रीतिसेवनयो:' क्विप्, 'सहस्य सः संज्ञायाम्' इति वा 'सजुषो:' इति निपातनाद्वा सहस्य सभावः, सुलोपः, 'ससजुषो रु' इति षस्य रुत्वं, 'रुपधायाः' इति दीर्घः । 'आङः शासु इच्छायाम्' क्विप्, 'माशासः क्वावुपसङ्ख्यानम्' इत्युपधाया इत्त्वं, 'शासिवसिघसीनां च' इति सस्य षः, आशिषशब्दात् सोर्लोपः । एतावत् सिद्धवत्कृत्य आह - षस्वस्येति । श्राशीरिति । षस्य रुत्वे कृते 'वोरुपधायाः' इति दीर्घ इति भावः ॥ इति षान्ताः ॥
1
अथ सकारान्ता निरूप्यन्ते । श्रसाविति । अदश्शब्दस्य स्त्रियामपि पुंवदेव सौ रूपमित्यर्थः । अदम् औ इति स्थिते प्रक्रियां दर्शयति - त्यदाद्यत्वमित्यादिना । अत्वे, पररूपे, टापि, औड: शीभावे, आद्गुणे, अदे इति स्थिते, एकारस्य दीर्घत्वादूत्वं दस्य
1
त्वं चेत्यर्थः । विभक्तौ सत्याम् अत्वं, पररूपं, टाबित्येतत् सर्वत्र ज्ञेयम् । अमूरिति । जसि, अत्वपररूपटाप्सु, पूर्वसवर्णदीर्घे, ऊत्वमत्वे । टापि सति अदन्तत्वाभावात् जसः शीभावो न । एकाराभावान्नेत्त्वम् । श्रमूमिति । पुंवत्, ऊत्वं तु विशेषः । श्रमू इति । औटि औवत् । श्रमूरिति । शसि जसीव रूपम् । स्त्रीत्वान्नत्वाभावः । श्रमुयेति । अदस् आ इति स्थिते, अत्वपररूपटा', 'आङि चापः' इत्येत्त्वे, अयादेशे, उत्वमत्ये इति भावः । अमूभ्यामिति । अत्वपररूपान्सु, ऊत्वमत्ये इति भावः । एवममूभिरिति । अमुष्ये इति । अदस् एइति स्थिते, अत्वपररूपटाप्सु स्यादूस्वौ, उत्वमत्वे, पत्वमिति भावः । अमूभ्यः इत्यपि भ्यांवत् । टापि अदन्तत्वाभावादेवं न । श्रमुष्या इति । ङसिङसोडेंवत्, रूत्वविसर्गौ तु विशेषः । श्रमुयोरिति । ओसि अत्वपररूपटाप्सु, 'आङि चापः इत्येवे, अयादेशे, मुत्वमिति भावः । श्रमूषामिति । अमि, अत्वपररूपटा, खुटि, ऊत्वमत्वे, सहय षत्वमिति भावः । अमुष्यामिति । अदस् इ इति स्थिते,
For Private and Personal Use Only