________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१२
सिद्धान्तकौमुदी
[इलन्तस्त्रीलिा
-
स्रक स्रग , सजी, सजः । सग्भ्याम् । स्रक्षु ॥ इति जान्ताः॥ त्यदायत्वं टाप् । स्या, त्ये, त्याः । एवं तद् , यद्, एतद् ॥ इति दान्ताः ॥ वाक्-वाग , वाचौ, वाचः । वाग्भ्याम् । वाक्षु ॥ इति चान्ताः ॥ अपशब्दो नित्यं बहुवचनान्तः। 'सप्तन्-' (सू २७७ ) इति दोघः। आपः। अपः । (४४२) अपो भि ७४४ अपस्तकारः स्याद्भादौ प्रत्यये परे। अद्भिः। अद्भ्यः। अद्भ्यः । अपाम् । अप्सु इति पान्ताः ॥ दिक्-दिग् , दिशौ, दिशः। दिग्भ्याम् । दिक्षु । 'त्वदादिषु- (सू ४२९) इति दृशेः क्विन्विधानादन्यत्रापि कृत्वम् । एक्-हम् ,
अस्मात् विन् , ऋकारात् परः अमागमा, मकारः इत् , कारस्य यण रेफः, स्वजश. ब्दः स्त्रीलिङ्गः । 'माल्यं माला जो मूनि' इत्यमरः । सक्-स्रगिति । 'किन्प्रत्ययस्य कुः इति कुत्वं जश्त्वचत्वें इति भावः । इति जान्ताः।
अथ दकारान्ता निरुप्यन्ते । त्यदशब्दस्य प्रक्रियां दर्शयति । त्यदाद्यस्वमिति । विभ. क्ती, अत्वे, पररूपे, टापि, त्या इति रूपम् । सर्वत्र ततः सर्वावपाणि। सौ तु तदोः सः सौ' इति तकारस्य स इति विशेषः । एवमिति। तद् यद् एतद् एतेभ्यो विभक्तो अत्वपररूपटाप्सु सर्वावद्रपाणि । तच्छब्दस्य तु तकारस्य सत्वम् । एतच्छब्दस्य तु तकारस्य सत्वे 'आदेशप्रत्यययोः' इति षत्वमिति विशेषः ॥ इति दान्ताः ॥ - अथ चकारान्ता निरूप्यन्ते । वागिति। वचेः 'किब्वचि' इत्यादिना विप् दीर्घश्च, 'वचिस्वपि' इति सम्प्रसारणाभावश्च, वाच् इति रूपम् । 'सुलोपः, चोः कुः, जश्त्वचत्वे इति भावः ॥ इति चान्ताः॥
. अथ पकारान्ता निरूप्यन्ते । अप्शब्द इति । 'अप्सुमनस्समासिकतावर्षाणां बहुत्वं च' इति स्त्र्यधिकारे लिङ्गानुशासनसूत्रात् नित्यं बहुवचनान्तत्वं स्त्रीत्वं चेत्यर्थः । दीर्घ इति । जसीति शेषः । अप इति । 'अप्तृन्' इत्यत्र 'सर्वनामस्थाने चासम्बुद्धौ' इत्यनुवृत्तः शसि न दीर्घ इति भावः । अपो भि। 'भच उपसर्गात्तः' इत्यस्मात् त इत्यनुवर्तते । अङ्गाधिकारस्थमिदम् । ततश्च अङ्गाक्षिप्तप्रत्ययो भि इति सप्तम्यन्तेन विशेष्यते, तदादिविधिः । तदाह-अपस्तकार इत्यादिना। प्रत्यये किम् , अभक्षः । अद्भिरिति । पकारस्य तकारे जश्त्वमिति भावः ॥ इति पान्ताः॥ . अथ शकारान्ता निरूप्यन्ते। दिगिति । 'दिश अतिसर्जने' ऋत्विगादिना क्विन् , सुलोपा, 'प्रश्व' इति षः, तस्य जश्त्वेन डः, तस्य 'क्विन्प्रत्ययस्य कुः' इति कुत्वेन गः, तस्य चत्वविकल्प इति भावः। दृश्यन्ते अर्था अनयेति विग्रहे सम्पदादित्वात् दृशेः क्विम् । ततः सुलोपे 'अश्च' इति षत्वमाशक्य आह-त्यदादिष्विति। अन्य
For Private and Personal Use Only