________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३१०
सिद्धान्तकौमुदी
उष्णिहौ, उष्णिहः । उष्णिग्भ्याम् । उष्णिक्षु ॥ इवि हान्ताः ॥ द्यौः, दिवौ, दिवः । भ्याम् । द्युषु ॥ इवि वान्ताः ॥ गीः, गिरौ, गिरः । एवं पूः । चतुरश्वतत्रादेशः । चतस्रः । चतस्रः । चतसृणाम् ॥ इति रेफान्ताः ॥ किमः कादेशे टापू | का, के, काः । सर्वावत् । (४४१) यः सौ ७२।११० || इदमो दस्य यः स्यात्खौ । 'इदमो मः' मिति वाच्यम्, पदादादिरिति पक्षे षत्वनिषेधप्रसक्तेरित्याहुः । हस्य व इति । घोषनादसंवार महाप्राणसाम्यादिति भावः । न च 'क्विन्प्रत्ययस्य' इति कुत्वस्यासिद्धत्वातू 'हो ढः' इति ढत्वमेवोचितमिति वाच्यम्, षत्वापवादः कुत्वमिति कैयटादिमते -तुल्यन्यायतया षत्वस्येव ढत्वस्यापि कुत्वेन बाधात् । जश्त्वचवें इति । नच अश्वे कर्तव्ये 'क्विन्प्रत्ययस्य कुः' इति कुत्वस्यासिद्धत्वं शक्यम्, 'उष्णिगञ्चु' इति नि-देशेन जश्त्वे कर्तव्ये कुत्वस्यासिद्धत्वाभावज्ञापनात् । वस्तुतस्तु 'क्विन्प्रत्ययस्य कुः - इति कुत्वं पत्वापवादो न भवति, इति मूलकारमते तुल्यन्यायात् ढत्वस्यापि नापवादः । ततश्च तद्रीत्या ढडगका इति बोध्यम् । इति हान्ताः ।
अथ वकारान्ता निरूप्यन्ते । द्यौरिति । दिव्शब्दः स्त्रीलिङ्गः । 'थो दिवौ द्वे स्त्रियाम्' इत्यमरः । तस्मात् सु:, 'दिव औत्' इति वकारस्य औकारः, इकारस्य यण' रुत्यवि -सर्गो, सुलोपस्य औत्त्वस्थानिभूतवकाराश्रयत्वेनास्विधित्वात् स्थानिवत्त्वाभावात् न हल्यादिलोप इति भावः । द्युभ्यामिति । भ्यामादौ हलि 'दिव उत्' इत्युत्त्वमिति भावः । इति वान्ताः ।
हलन्तस्त्रीलिङ्ग
1
श्रथ रेफान्ता निरूप्यन्ते । गीरिति । 'गृ निगरणे' क्विप्, 'ऋत इद्धातोः' इति इत्त्वं, - रपरत्वं, गिरशब्दात् सुयुत्पत्तिः, सोर्लोपः, 'वरुपधायाः इति दीर्घः, रेफस्य विसर्ग इति भावः । भ्यामादौ तु हलि 'वः' इति दोर्घः, गीर्भ्यामित्यादि । गीर्षु । एवं पूरिति । -गीर्वदित्यर्थः । ' पालनपूरणयोः' क्विप्, 'उदोष्ठ्यपूर्वस्य' इत्युत्वं रपरत्वम् । पुर् शब्दात् सोर्लोपः, 'a' इति दीर्घः, रेफस्य विसर्ग इति भावः । चतुरश्वतत्रादेश इति । 'जशसोः स्त्रीलिङ्गस्य चतुर्राब्दस्य 'त्रिचतुरोः स्त्रियाम्' इत्यनेनेति भावः । चतस्रः इति । परत्वात् 'चतुरनडुहो:' इत्यामं बाधित्वा चतसृभावे यण् । चतसृभावे कृते आम् तु न, विप्रतिषेधे यदूबाधितं तद्वाधितमेव' इति न्यायादिति स्थानिवत्सूत्रे भाष्ये स्पष्टम् । चतसृणामिति । 'न तिसृचतसृ' इति दीर्घनिषेधः । इति रेफान्ताः ।
.
अथ मकारान्ता निरूप्यन्ते । किम इति । किमूशब्दात् स्त्रीलिङ्गाद्विभक्तौ 'किमः कः' इति प्रकृतेः कादेशे कृते अदन्तत्वात् टाबित्यर्थः । सर्वावदिति । सर्वाशब्दवदित्यर्थः । 'सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः' इति न, शब्दस्वरूपपरस्य गौणतया कदापि सर्व'नामत्वाभावादिति भावः । अथ हृदम्शब्दस्य स्त्रीत्वे विशेषमाह-यः सौ। 'इदमो मः' इत्यतः इदमः इत्यनुवर्तते, 'दश्च' इत्यतः दः इति च षष्ठयन्तमनुव
For Private and Personal Use Only