________________
Shri Mahavir Jain Aradhana Kendra
,
www.kobatirth.org
प्रकरणम् ११]
बालमनोरमासहिता |
षाम् । अमुष्मिन् अमुयोः, अमीषु ॥ इति सान्ताः ॥ इति हलन्त पुंलिङ्गप्रकरणम् ।
Acharya Shri Kailassagarsuri Gyanmandir
9
अथ हलन्तस्त्रीलिङ्गप्रकरणम् ॥ १२ ॥
(४४०) नहो धः || २|३४|| नहो हस्य धः स्याज्झलि पदान्ते च । उपानत् - उपानद्, उपानहौ, उपानहः । उपानद्धयाम् । उपानत्सु । उत्पूर्वात् 'ष्णिह प्रीती' ( वा १२०१ ) इत्यस्मात् 'ऋस्विग्- ' ( सू ३७३ ) आदिना क्विन् मिपातनाद्दोषत्वे । किन्वस्वारकृत्वेन हस्य घः, जरश्वचवें । उष्णिक् उष्णिग्,
सर्वनाम्नः' इति सुद्, एवं, ईत्वं, मत्वं, षत्वमिति भावः । श्रमुमिन्निति । डौ त्यदाद्यत्थं, पररूपं, ङोः स्मिन्नादेशः, उत्त्वमत्ये, षत्वमिति भाव: । श्रमीष्वति । सुपि स्वदाद्यत्वं, पररूपम्, एत्वम् ईश्वमत्वेः षत्वमिति भावः । इति सान्ताः ।
३०६
इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमाख्यायां हलन्त पुंल्लिङ्गप्रकरणं समाप्तम् ।
अथ हलन्तस्त्रीलिङ्गे इकारान्ता निरूप्यन्ते । 'जह बन्धने' 'णो नः' उपनद्यते इति विमद्दे उपपूर्वात सम्पदादित्वात् कर्मणि क्विप्, 'नहिवृति' इत्यादिना पूर्वपदस्य दीर्घः । turesशब्दः स्त्रीलिङ्गः, 'पादुका । पादूरुपानत्स्त्री' इत्यमरः । नहो धः । 'हो ढः' इत्यतो हः इत्यनुवर्तते । पदस्य इत्यधिकृतम् । 'स्कोः संयोगा-' इत्यतः अन्ते इत्यनुवर्तते । 'झलो झलि' इत्यतः झलि इत्यनुवर्तते । तदाह - नहो हस्येत्यादिना । 'हो' ढः' इति ढत्वापवादः । उपानदिति । उपानहू शब्दात् सोहेल्ड्यादिलोपः, हस्य धः,
त्वचत्वें इति भावः । अत्र दकार एव तु न विहितः । तथा सति नद्वमित्यत्र 'रदाभ्याम्' इति नत्वप्रसङ्गादित्यलम् । उपानद्द्भ्यामिति । हस्य धत्वे जश्त्वमिति भावः । उपानस्विति । धत्वे 'खरि च' इति चत्वमिति भावः । उष्णिशब्दः छन्दोविशेष. वाची स्त्रीलिङ्गः । तं व्युत्पादयितुमाह-ष्णिह प्रीतावित्यादिना । दलोपषत्वे इति । उदो दकारस्य लोपः सस्य षत्वं च निपात्यत इत्यर्थः । न च 'धात्वादेः षः सः' इति कृतसकारस्य 'आदेशप्रत्यययोः' इत्येव षत्वसिद्धेः किं तन्निपातनेन इति वाच्यम्, 'सात्पदाद्यो:' इति निषेधबाधनार्थं पत्वनिपातनस्यावश्यकत्वात् । न च उष्णिहृशब्दात् समासात् सुबुत्पत्तेः पूर्व. स्निह् इत्येतत् न पदम् । नितरां सकारस्य पदादित्व
For Private and Personal Use Only