________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३००
सिद्धान्तकौमुदी
[ हलन्तति
-
घिसंज्ञायां नाभावः। (४) नमुने। २।३ ॥ नाभावे कर्तव्ये कृते च मुभावो नासिद्धः स्यात् । अमुना, अमूभ्याम् , अमूभ्याम् , अमूभ्याम् , अमीभिः । अमुष्मै। अमीभ्यः। अमुष्मात् । अमुष्य, अमुयोः, ममी. च शब्देन्दुशेखरे शब्दरत्ने च इत्यास्तां तावत् । अमुमिति । अदस अम् इति स्थिते त्यदायत्वं, पररूपम् अमि पूर्वः, सत्वमत्वे, इति भावः । प्रमू इति । द्वितीयाद्विवचनं प्रथमाद्विवचनवत् । अमूनिति। शसि, त्यदायत्वं, पररूपं, पूर्वसवर्णदीर्घः, नत्वम् , उत्तमत्वे इति भावः।
तृतीयैकवचने अदस् आ इति स्थिते त्यदायत्वं, पररूपम् , उत्वमत्वे च सिरस त्य आह-मुत्वे कृते घिसंज्ञायां नाभाव इति । 'शेषो ध्यसखि इति विसंज्ञायाम् 'आडो नास्त्रियाम्' इति नाभाव इत्यर्थः । ननु 'पूर्वत्रासिद्धम्। इति विभक्तिकार्य प्राक् पश्चात् उत्वमत्वे इति प्रागुक्तम् । सम्प्रति तु मुत्वे कृते घिसंज्ञायां नामाव इत्युच्यते । तदिदं पूर्वापरविरुद्धमिति चेत् सत्यम् । यद्विभक्तिकार्य प्रति मुस्वं निमित्तं न भवति, तदेव विभक्तिकार्य प्राक् भवति, न त्वन्यदिति विवक्षितम् । इह च नाभावं प्रति मुत्वं निमित्तमिति प्रथम मुस्वप्रवृत्तेरविरोधः। 'न मु ने इत्यारम्भसामादित्यलम् । ननु कृतेऽपि प्रथम मुत्वे नाभावो न सम्भवतिः तस्मिन् कर्तव्ये मुत्वस्य असिद्धतया घेः परत्वाभावादित्यत आह-न मु ने। असिद्धमित्यनुवर्तते। म् च उश्चेति समाहारद्वन्द्वः । ने इति ना इत्यस्य सप्तम्येकवचनम् । विषयसप्तमी सत्सप्तमी च एषा । तथाच नाभावे कर्तव्ये कृते च इति लभ्यते । तदाह-नाभाव इत्यादिना । प्रकृते च नाभावे कर्तव्ये मुत्वस्यासिद्धत्वाभावात् घेः परत्वान्नाभावो निर्वाधः । यदि तु नाभावे कर्तव्ये मुभावो नासिद्ध इत्येवाश्रीयते, तर्हि प्रकृते नामावे कृते सुपि च' इति दीर्घः प्रसज्येत । दीघे कर्तव्ये मुत्वस्याऽसिद्धतया अकारसत्त्वात् । अतः कृतेऽपीत्याश्रितम् । ततश्च प्रकृते नाभावे कृतेऽपि दीघे कर्तव्ये मुत्वस्यासिद्ध त्वाभावादकाराभावात् न दीर्घ इति भावः । अमूभ्यामिति । त्यदाद्यत्वे, पररूपे सुमि च' इति दी., दस्यामत्वं, आकारस्य ऊत्त्वम् इति भावः । अमीभिरिति । त्यवासय, पररूपं 'नेदमदसोरकोः' इति ऐनिषेधः, 'बहुवचने शल्येत्' इत्येत्त्वम्, 'एताप. चने' इति ईत्वमत्त्वे इति भावः । अमुष्मै इति । त्यदायत्वं, पररूपं, के स्मै, सता मत्वे, षत्वमिति भावः । अमीभ्य इति । त्यदायत्वं, पररूपं, 'बहुवचने सल्येवरत्वम् , इत्त्वमत्वे इति भावः । अमुष्मादिति । त्यदायत्वं, परस्पं, उसे स्मात्, उत्त्व. मल्ने, पत्वमिति भावः। अमुष्येति । त्यदायत्वं, पररूपं, सः स्यादेशः, उत्वमत्वे, प्राथमिति भावः । अमुयोरिति । भोसि त्यदायत्वं, पररूपम्, 'भोलि का इल्मेस्वर,
या प्रलमत्वे, इति भावः । अमीषामिति । आमि स्यदायक, परसपम्, बासि
For Private and Personal Use Only