________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता।
नियोगशिष्टमुत्वं तदभावे न प्रवर्तते। असको-अमुकः । स्यदायस्वं, पररूपम् , वृद्धिः । 'अदम्रोऽसे:- (सू ४११) इति मस्खोत्त्वे । अमू । 'जसः शो' (सू २१४)। 'आद्गुणः (सू ६९)। (४३८) पत ईनहुवचने । E२ ॥ अदसो दास्परस्य एत ईस्याहस्य च मो बहोकौ । अमी। 'पूर्वत्रासिद्धम्। (सू १२) इति विभक्तिकार्य प्राक् , पश्चादुत्वमस्खे । भमुम् , अमू , जमून् । मुस्वे कृते औत्वप्रतिषेधाभाषपक्षे अदकस् स् इति स्थिते. सकारस्य औत्वे, सुलोपे, दस्य सत्वे, मसको इति रूप वक्ष्यति । तत्र औत्वप्रतिषेधाभावपक्षे औत्वे कृते सकारादकारस्य त्वविकल्पः तोन स्यादित्यत आह-प्रतिषेधेति । 'सन्नियोगशिष्टानां सह वा प्रवृत्तिः सहया निवृत्ति इति न्यायादिति भावः । अमुक अमुकशर्मा इत्यादि त्वसाध्येवे. त्याहुः । केचित असावपर्याया अमुकशब्दः अव्युत्पन्न इत्याहुः । अदस् औ इति वियते प्रक्रियाद पति-दायत्वमिति । पररूपमपि बोध्यम् । मलोत्ने इति । भदौ इत्पत्र दात् परस्य मौकारस्य दीर्घ उकार दस्य मत्वं चेत्यर्थः । जसि त्यदायत्वं पर रूप सिद्धवत्कृत्य माह-जसरशीति । भादगुणे अदे इति स्थितम् । तत्र दकारादेका. रख्य उत्त्वे प्राप्ते। एत बहुवचने। 'अदसोऽसेर्दादु दो मइत्यस्मात् 'असो दादितिः 'दो माइति चानुवर्तते । तदाह-प्रदसः इत्यादिना । बापोंक्ताविति । सूत्रे बहुवचनशब्दो यौगिकः। पारिभाषिकस्य ग्रहणे तु ममीभिरित्यादिसिद्धावपि अमी इति न सिध्येत्, भदे इत्येकारस्य बहुवचनतया तत्परकत्वाभावादिति भावः । ननु औजसादिषु त्यदायत्वे परस्पे च उत्तमत्वयोः कृतयोः अमुऔ अमुःइत्यादि स्यात् । मुत्वस्यासिद्ध. त्वान्न यणित्याशक्य आह-पूर्ववति । विभक्तिकार्यमिति । त्यदायत्वादिकमित्यर्थः । - यदि तु 'पूर्वत्रासिखम् । इत्यत्र कार्यासिद्धत्वमिध्येत, तर्हि अमू अमी इत्यादि न सिध्येत् । तथा हि 'पूर्वत्रासिद्धम्' इति सिद्धे असिद्धत्वारोपः उच्यते। निरधिष्ठानश्वासिद्धत्वारोपो न सम्भवति । ततश्च कार्यासिद्धत्वपमे सूत्रोदाहरण. सम्पत्त्यै परत्वाल्लक्ष्ये कार्यप्रवृत्तेरावश्यकतया परत्वात् पादिके मुल्वे. कृते सत्ति उच्चस्थानिनः अकारस्यापहारे सति, पश्चात् मुत्वे अभावप्रतियोगित्वारोपेजप, 'देवदत्तस्य हन्तरि हते सति देवदत्तस्य न पुनसन्मज्जनम्' इति न्यायेन स्थानिभूतस्य दकाराद्वकारस्याभावात् वृद्धिगुणादि न स्यात् । शास्त्रासिद्धत्वपमे तु यद्यत्
पादिक शास्त्रं प्रवृत्त्युन्मुकं तत्तच्छास्त्र एवाभावारोपसम्भवात् पूर्वशास्त्रप्रतिबन्धकल्य परशास्त्रस्य उच्छेदबुद्धौ सत्यां 'विप्रतिषेधे पर कार्यम्। इति न प्रवर्तते । मदुकं 'पूर्वत्रासिद्ध नास्ति विप्रतिषेधोऽभावादुत्तरस्य' इति । ततश्च स्थानिनः सकारख्य निवृत्त्यभावात् वृद्धिगुणादिप्रवृत्तिः निर्वाधा । एतच्च. :पूर्वत्रासिद्धम्। भावन अवः पारिइत्यत्र 'पत्वकोरसिद्धः' इत्यत्र च भाष्ये स्पष्टम् । प्रपत्रित
For Private and Personal Use Only