________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०६
लिखान्तकौमुदी
[हलन्त'बिग
अनेहा, अनेहसी, बनेहसः । हे अनेहः । भनेहोभ्यामित्यादि। वेधाः, वेषयो। वेषसः । है.वेधः । वेषोभ्यामित्यादि। अधातोरित्युक्तेर्न दीर्घः । मुटु वस्ते सुवः, सुवसौ, सुवसः। पिण्ड प्रसते पिण्डग्रः, पिण्डरलः । 'प्रसु कसु मदने । (३७) अदस मौ सुलोपश्च ॥ ७।२।१०७ ॥ अदस भौकारोऽन्तादेशः स्वात्सौ परे सुलोपश्च । 'तदोः सः सौ-(सू ३८१) इति दस्य सः। असो। 'ओरवप्रतिषेधः साकच्कस्य वा वक्तव्यः सादुस्वं च (वा ४४८२)। प्रतिषेषसं.
नैति। अमकि नलोपे रूपम् । हे उशन इति। अनभावे रूपम् । उशनोभ्यामिति । सल्य रुत्वे हशि च' इत्युत्त्वे 'आद्गुणः' । उशनासु-उशनस्सु । अनहेति । 'ननिहन एह च' इति नजि उपपदे हनधातोरसुन् , प्रकृतेरेहादेशच, उपपदसमासः, 'नलोपो 'ना', 'तस्मान्नुचि अनेहस्शब्दः । ततः सुः, अनङ्, सुलोपा, उपधादीर्घः, नझोप इति भावः । हे अनेहः। अनेहोभ्यामित्यादि । वेधा इति । 'विधामो वेध च बिए. वात् धाग्धातोरसुन् प्रकृतेवेंधादेशश्च । असुनि उकार उचारणार्थः । उगित्वामान नुम् , ततः सुः, असन्तत्वाद्दीर्घः, सुलोपः, सत्वविसर्गाविति भावः । 'वस आच्छादने लुग्विकरणः । सुपूर्वादस्मात् स्विप , सुवस्शब्दः, ततः सुः, हल्ङ्यादिलोपः, रुत्वबिसौ, सुवः इति रूपं वक्ष्यति । अत्र 'अत्वसन्तस्य' इति दीर्घमाशय आहअधातोरित्युक्तेन दीर्घ इति । न च सुवस्शब्दस्य असन्तत्वादधातुत्वाच दो? दुर्वार इति वाच्यम् , धात्ववयवभिन्नो यः अस् तदन्तस्य दीर्घ हत्याश्रयणात् । सुवोभ्या. मित्यादि । 'वस निवासे' इति भौवादिकस्य तु नेदं रूपम् , तस्य यजादित्वेन सम्प्र'सारणप्रसङ्गात् । पिण्डप्रस्शब्दः सुवस्शब्दवत्। ___ अवस्शब्दात् सौ त्यदायत्वे प्राप्ते । अदस औ । अदस इति षष्ठी। औ इल्य. विभक्तिकनिर्देशः। 'तदोः सः सौ' इत्यतः सावित्यनुवर्तते। तदाह-दस प्रोकार इति । अन्तादेश इत्यलोन्त्यपरिभाषालभ्यम् । सकारस्य औचे कृते हलः परत्वा. भावात् हल्ड्यादिलोपे अप्राप्ते सुलोपविधिः । दस्य स इति । मुत्वापबाद इति भावः । असौ इति । अदस् स् इति स्थिते सकारस्य औत्त्वे, सुलोपे, दल्य सोच रूपम् । अथ 'अव्ययसर्वनाम्नाम्' इत्यकचि अदकस्शब्दात् सौ. विशेषमाह-ौरवप्रतिषेध इति । 'अदस औ सुलोपश्च' इत्यत्र अदपाब्देन तन्मध्यपतितन्मायेन अदकस्शब्दस्यापि ग्रहणादौत्त्वे प्राप्ते विकल्पेन तत्प्रतिषेधो वक्तव्यः । 'तदोः सः सौ हति कारस्य सकारे कृते तस्मात् सकारात् परस्य अकारस्य उकारपच वा वकव्य
। ततश्च अदकस् स् इति स्थिते, औत्वाभावे, दस्य सस्वे. सति, सकारात् कलमकारस्य उत्वे सति, त्यवायत्वे, पररूपे, रुत्वे, विसर्गे, अक इति. कपर।
For Private and Personal Use Only