________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता।
३०३
संसु-( ३३४ ) इति दत्वम् । विद्वद्भयाम् इत्यादि । सेदिवान् , सेदिवासी सेदिवांसः। सेदिवासम् । अन्तरङ्गोऽपीगगमः सम्प्रसारणविषये न प्रवर्तते । 'अकृतव्यूहाः-(५५७) इति परिभाषया । सेदुषः । सेदुषा, सेदिवद्याम्
-
-
इति पूर्वरूपस्यासिद्धत्वं न शक्यम् , पदान्तपदाचोरेकादेश एव तत्प्रवृत्तेः। सुपि दत्वे चर्वम् । विद्वत्सु । सेदिवानिति । 'षद्ल विशरणगत्यवसादनेषु' 'धात्वादेः पः सा', 'भाषायां सदवसश्रुवः' इति लिटः क्वसुः, उकावितो, 'लिटि धातोः इति द्वित्वम्ह लादिशेषः, 'अत एकहलमध्ये इत्येत्वाभ्यासलोपो, 'वस्वेकाजादूधसाम्। इति इट् । सेदिवसशब्दः । ततः सुः, उगित्वान्नुम् , 'सान्तमहत' इति दीर्घः, मुलोपः, सस्य संयोगान्तकोपः, तस्यासिद्धत्वान्नलोपो न । सान्तवस्वन्तत्वाभावान्न दत्व. मिति भावः । सेदिवासाविति । नुमि 'सान्तमहतः' इति दीर्घः । ननु उत्तरीत्या निष्पनात् सेदिवस्थाब्दात् शसि 'बसोः सम्प्रसारणम्' इति वकारस्य उत्वे पूर्वरूपे हकारस्य यणि सेयुषः इति स्यात्। ततश्च सेदुषः इति वक्ष्यमाणं रूपमयुक्तम् । नच शसि भविष्यति भविष्यत्सम्प्रसारणरूपकायें पर्यालोच्य पूर्वमेव इटन प्रवर्तते । पदावधिकान्वाण्यानाभ्युपगमादिति वाच्यम् , एवमपि बहिर्भूतयजाथसर्वनामस्था. मस्वादिप्रत्ययनिमित्तकमसण्ज्ञापेक्षतया सम्प्रसारणस्याङ्गल्य बहिरङ्गत्वेन इडागमस्यैवान्तरणत्वात् प्रथम प्रवृत्तेः । परादन्तरङ्गस्य बलवत्त्वादित्यत आह-अन्तरङ्गोऽपी. ति । प्रकृतेति । भविष्यता सम्प्रसारणेन बलादित्वस्य विनाशोन्मुखत्वादिति भावः।
वस्तुतस्तु प्रथममपि सेदिवसशब्दादेव सुबुत्पत्तिरस्तु। तथापि वकारस्य सम्प्र. सारणे, उत्वे कृते, यणि सत्यपि सम्प्रसारणस्य बहिरङ्गत्वेनासिद्धत्वात् 'लोपो व्योः' इति लोपे सेदुषः इति रूपं सिद्धम् । नच 'नाजानन्तर्य बहिष्टप्रक्लतिः' इति निषेध शल्यः । उत्तरकालप्रवृत्तिके अजानन्तर्य एव तत्प्रवृत्तेरभ्युपगमात् । इह च सत्तर. कालप्रवृत्तिके वलि लोपे तदभावात्। किश्च कृते इटि सम्प्रसारणप्रवृत्तावपि वलादि. त्वरूपनिमित्तनिवृत्त्या इटो निवृत्तौ सेदुषः इति निर्वाधम् , 'निमित्तापाये नैमित्ति. कस्याप्यपायः' इति न्यायात्। किञ्च पदावधिकान्वाख्यानेऽपि सेवस अस् इति स्थिते इट्सम्प्रसारणयोः प्राप्तौ प्रतिपदविधित्वेन शीघ्रोपस्थितिकत्वात् प्रथमं सम्प्र. सारणे वलादित्वाभावादिटः प्राप्तिरेव नास्तीति सेदुषः इति निर्वाधमित्याहुः । सेदुपा सेदिवट्यामित्यादीति । सेदिवत्सु। 'हिसि हिंसायाम्। इदित्त्वान्नुम् , सुपूर्वा क्विप् , इदित्त्वान्नलोपो न, 'नाच' इत्यनुस्वारः, सुहिस्शब्दात्सोलोपः, सकारस्य संयोगान्तलोपः, तस्यासिद्धत्वानलोपो न । नापि सर्वनामस्थाने च' इति दीर्घः । मिमिचापायादनुस्वारनिवृत्तिः। सहिन हति सौ रूप वक्ष्यति । तत्र. 'साम्समहतः'
For Private and Personal Use Only