________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०४
सिद्धान्तकौमुदी
[हलन्त(शि
-
इत्यादि । 'सान्तमहत:- (सू ३१५) इत्यत्र सान्तसंयोगोऽपि प्रातिपदिकस्यैव गृह्यते, न तु धातोः। महच्छब्दसाहचर्यात् । सुष्ठु हिनस्तीति सुहिन , सुहिंसी सुहिंसः । सुहित्भ्याम् इत्यादि । सुहिन्सु-सुहिन्सु । ध्वत्-ग्वद् , ध्वसौ । ध्वसः । ध्वद्भपाम् । एवं सत् । (४३६) पुंलोऽसुङ् शम्सर्वनाम स्थाने विवक्षिते पुंसोऽसुङ् स्यात् । असुङ उकार उच्चारणार्थः । 'बहुपुंसी' इत्यत्र, गितच' ( सू. ४५५ ) इति ओवयं कृतेन 'पूलो डुम्सुन्' ( 'पातेईम्सुन्' ) इति
इति 'दीर्घमाशङ्कय आह-सान्तेति । सुहिन्भ्यामिति । 'स्वादिषु' इति पदान्तत्वात् ससम संयोगान्तलोपे निमित्तापायादनुस्वारनिवृत्तिरिति भावः । मुहिन्स्विति । संयो. गान्तलोपे अनुस्वारनिवृत्तिः । सुपः सकारमाश्रित्य पुनरनुस्वारस्तु न, पदान्तत्वात् । ध्वदिति । ध्वंसु अवलंसने कृतानुस्वारनिदेशः । विप् , अनुस्वारस्यासिद्धत्वात् 'अनिदिताम्। इति नलोपः। सोर्लोपः। 'वसुत्रंस' इति दत्वम्। 'वाऽवसाने इति चर्वविकल्प इति भावः । एवमिति । 'सु अवस्त्रंसने क्विबादि पूर्ववदिति भावः। - 'पून पवने' अस्मात् 'पूलो ढुंसुन्' इति उणादिसूत्रेण ढुसुन्प्रत्ययः । डकारो नकार उकारश्च इत् । डित्त्वसामर्थ्यादभस्यापि टेर्लोपः । पुंसशब्दात् सुबुत्पत्तिः । तत्र सुटि विशेषमाह-सोऽसुङ । 'इतोऽत् सर्वनामस्थाने' इत्यतः सर्वनामस्थाने इत्यनुवृत्ति. ममिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे-सर्वनामस्थाने इति । पुंसः असुङ् स्यात् सर्वनाम स्थाने इति फलितम् । ननु तत्पुरुषात् परमपुस्शब्दात् सुटि असुगदेशात् प्रागेव 'समासस्य' इत्यन्तोदात्तत्वं पकारादुकारस्य स्यात्। सर्वनामस्थानोत्पत्तेः प्रागेव समासस्वरस्य अन्तरङ्गत्वात् प्राप्तेः । इष्यते तु असुङि कृते परमपुमस इत्यत्र मका. रादकारस्य । अत आह-विवक्षिते इति । 'पुंसोलुङ्' इत्यत्र सर्वनामस्थान इति न परसप्तमी किन्तु विवक्षिते इत्यध्याहृत्य सर्वनामस्थाने प्रयोक्तुमिष्टे सति ततः प्रागेव असुडित्यर्थः आश्रीयते । एवं च सर्वनामस्थानोत्पत्तेः प्रागेव अधिकृते 'समासस्य' इत्यन्तोदात्तत्व, परमपुमस् इत्यत्र मकारादकारस्य भवतीति न दोष इति भावः । नच परसप्तमीपक्षेऽपि सर्वनामस्थानोत्पत्तेः प्रागन्तरङ्गोऽपि समासस्वरः पकारादुकारस्य अकृतव्यूहपरिभाषया न भवति । असुङि कृते पकारादुकारस्य समा. सान्ततायाः प्रनत्यत्वादिति वाच्यम् , विवक्षित इत्यर्थाश्रयणेनैव सिद्धे अकृतव्यूह परिभाष्यका अस्वीकार्यत्वादिति भावः।
अत्र असुधि उकार इत् · उदित्कार्यार्थः इति प्राचीनमतं दूषयितुमाहअमर उकार उच्चारणार्थः इति । न त्वित्सम्मकः । प्रयोजनाभावादिति भावः । 'जनु रिकार्पमस्तिप्रयोजनमित्यत आह-पूषो इंसुनिति प्रत्ययस्य उगिस्वेनेव
For Private and Personal Use Only