________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११ ]
बालमनोरमासहिता |
वा दोषन् । दोष्णः । दोष्णा । दोषः । दोषा । 'विश प्रवेशने' । सन्नन्ताक्किप् । कत्वस्यासिद्धत्वात्संयोगान्तलोपः । 'वश्व -' ( सू २९४ ) इति षः । जश्त्वचवें । विविट् - विविड्, विविक्षो, विविक्षः । 'स्को:-' ( सू ३८० ) इति कलोपः । तद्-तड्, तक्षौ, तक्षः । गोरट् - गोरड्, गोरक्षौ, गोरक्षः । तक्षिरक्षिभ्यो ण्यन्ताभ्यां क्विपि तु 'स्को:-' (सू ३८० ) इति न प्रवर्तते । णिलोपस्य स्थानिवद्भावात् । 'पूर्वत्रासिद्धे न स्थानिवत्' (वा ४३३ ) इति त्विह नास्ति । 'तस्य दोषः संयोगादिकोपलत्वणखेषु' ( वा ४४० ) इति निषेधात् । तस्मात्संयोगान्तलोप एव ।
३०१
1
सिद्धवत्कृत्य आह-बत्वस्यासिद्धत्वाद्रुस्वविसर्गाविति । षत्वस्यासिद्धत्वाद्वत्वे सति विसर्गः । वा दोषन्निति । शलादाविति शेषः । दोष्णः इति । शसि दोषन्नादेशे 'अल्लोपोsनः' इत्यकारलोपे 'खाभ्याम्' इति णत्वमिति भावः । दोःसु दोष्षु । विश्वक्षूशब्द व्युत्पादयति- विशेति । सन्नन्तादिति । वेष्टुमिच्छतीति विग्रहे विशेः सन् 'हलन्ताच्च' इति सनः कित्वान्न लघूपधगुणः । 'सन्यङोः' इति द्वित्वम् । हलादिः शेषः । शकारस्य झल्परकत्वात् 'वश्व' इति षः । 'पढोः कः सि' इति षस्य कः । प्रत्ययावयवत्वात् सस्य षत्वम् | 'सनाद्यन्ताः' इति धातुत्वात् क्विप् । 'अतो लोपः' विविक्ष इति षकारान्तं रूपमित्यर्थः । कस्वस्येति । विवक्ष इत्यस्मात सोहेल्ड्यादिलोपे बकाree संयोगान्तलोपः । 'स्कोः' इति । ककारलोपस्तु न शङ्खयः । संयोगादिलोपे कर्तव्ये 'पढोः कः सि' इति कत्वस्यासिद्धत्वादित्यर्थः । व्रश्चेति षः इति । संयोगान्तलोपे सति सकारस्य निमित्तस्य निवृत्त्या कत्वस्यापि निवृत्तौ झल्परत्वनिवृत्या पूर्वप्रवृतत्वस्यापि निवृत्तौ पदान्तत्वात् 'वश्च' इति शस्य ष इत्यर्थः । जश्त्वच इति । चस्य जइत्वेन डः, तस्य चर्त्वविकल्प इत्यर्थः ।
स्कोरिति । ‘तक्षू तनूकरणे' अस्मात् क्विप् ततस्सोर्हरड्यादिलोपे 'स्को:' इति कलोपे षस्य जश्त्वेन डः, तस्य चर्त्वविकल्प इत्यर्थः । तद्भ्याम् । तत्सु-तट्सु गोरडिति । 'रक्ष पालने' इत्यस्मात् कर्मण्युपपदे अणि प्राप्ते, वासरूपन्यायेन क्विपि सुयुत्पत्तौ तशब्दवद्रूपम् । तक्षिरक्षिभ्यामिति । इका निर्देशोऽयम् । तक्ष रक्ष धातु
' हेतुमति च' इति णिच् चकार इत् । 'चुटू' इति णकार इत् । ततः 'सनाद्यन्ताः' इति धातुत्वात् क्विपि 'णेरनिटि' इति णिलोपे, क्विपि लुप्ते, तक्ष, रक्ष इति कारान्ते रूपे । ततः सुलोपे सति संयोगान्तलोपापवादः । 'स्कोः संयोगाद्यो:' इति . ककारस्य लोपः न प्रवर्तते इत्यर्थः । णिलोपस्येति । 'पेरनिटि' इति णिलोपस्य 'अचः सस्मिन्' इति स्थानिवत्त्वादित्यर्थः । तस्य दोषः इति । तस्मादिति । 'स्कोः इत्यस्याप्र वृतेरित्यर्थः । सति च षकारस्य संयोगान्तलोपे ककारस्य जश्त्वचत्वें इत्यभिप्रेत्य
For Private and Personal Use Only