________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३००
सिद्धान्तकौमुदी
[हलन्तपुंलिङ्ग
-
-
-
निस्से । नुम्ग्रहणं नुम्स्थानिकानुस्वारोपलक्षणार्थ, व्याख्यानात् । तेनेह न । सुहिन्सु । पुंसु । अत एव न शर्ग्रहणेन गतार्थता । 'रात्सस्य' (सू २८० ) इति सलोपे विसर्गः। चिकीः, चिकीर्षों. चिकीर्षः । 'रोः सुपि' (सू ३३९) इति नियमान्न विसर्गः । चिकीर्षु । 'दमेर्टोस्' ( उ २२५ ) डित्त्वसामाटिलोपः। पत्वस्यासिद्धत्वाकृत्वविसौं । दोः, दोषौ, दोषः । 'पदन्नो--(सू २२८ ) इति
निस्से इति । उक्तधातोर्लण्मध्यमपुरुषैकवचनं थास् । तस्य 'थासः से' इति सेआदेशः।. निस्से इत्यत्रापि द्वितीयसकारस्य षत्वं न भवति, प्रत्येकमेव व्यवधानाश्रयणादिति भावः । हिसि हिंसायाम्' सुपूर्वादस्मात् किप, इदित्त्वान्नुम् , ततः सप्तमीबहुवचने सुहिन्ससु इति स्थिते प्रथमसकारस्य संयोगान्तलोपे सुहिन्सु इति रूपम् । 'स्वा. दिषु इति पदान्तत्वात् 'नश्चापदान्तस्य' इत्यनुस्वारो न । कि च पुम्शब्दात् सप्त. मीबहुवचने पुंस्सु इति स्थिते प्रथमसकारस्य संयोगान्तलोपे पुंसु इति रूपम् । तत्र सुहिनसु इत्यत्र नुमा व्यवधानात् षत्वं स्यात् । नुम्ग्रहणस्यानुस्वारोपलक्षणार्थत्वे पुंसु इत्यत्र षत्वं स्यादित्यत आह-नुम्ग्रहणमिति । व्याख्यानादिति । प्रकृतसूत्रे 'हय. वरट सूत्रे च भाष्ये तथा व्याख्यानादित्यर्थः । नुम्ग्रहणं नुम्स्थानिकानुस्वारोपल. क्षणार्थमित्येतत् सूत्राक्षरानुगतमित्याह-अत एव न शर्ग्रहणेन गतार्थतेति । नुम्ग्रहणस्य नुम्स्थानिकानुस्वारोपलक्षणार्थत्वादेव शर्महणेन नुम्ग्रहणस्य गतार्थता लब्धप्र. योजनता नेत्यर्थः । नुम्ग्रहणस्य केवलानुस्वारोपलक्षणार्थत्वे तु सरग्रहणेनैव सिद्ध त्वात् तद्ग्रहणमनर्थकं स्यात् . अनुस्वारस्य शवपि पाठादिति भावः ।
चिकीरिति । कृधातोस्सनि 'इको झल' इति सनः कित्त्वाहकारस्य गुणाभारे 'अ. जमनगमां सनि' इति दीर्घः। ततः 'ऋत इद्धातोः' इति इत्त्वम् , 'हलि च' इति दीर्घः। ततः सन्यकोः इति द्वित्त्वम् । 'हलादिशेषः, हस्वः, कुहोश्चुः' इत्यभ्यासककारस्य चुत्वं, सस्य षत्वम् । चिकीर्ष इति रूपम् ‘सनाद्यन्ताः' इति धातुत्वात्ततः क्विम्। 'अतो लोपः चिकीर्ष इत्यस्मात् षकारान्तात् सबुत्पत्तौ सोहल्डयादिलोपे चिकीर्ष इति स्थितम् । एतावत् सिद्धवत्कृत्य 'रात्सस्य' इति नियमात् षकारस्य संयोगा. न्तलोपाभावमाशङ्कय आह-रात्सस्येति । षत्वस्यासिद्धत्वादिति भावः। एवं चिकीयामित्याधुह्यम् । विसर्गमाशय आह-रोः सुपीति । प्रकृते रपरत्वसम्पन्नस्य रस्य रुत्वाभावादिति भावः । दमेडोंसिति । मौणादिकमेतत्सत्रम् । 'दमु उपशमे इत्येत. स्माद्धातोर्डोस्प्रत्ययः स्यादित्यर्थः । डकार इत् । डित्त्वसामादिति । 'टे' इति भख्य विहितष्टिलोप इह भत्वाभावेऽपि डित्त्वसामर्थ्यात् भवतीत्यर्थः । सकारस्य प्रत्ययावयवत्वात् षत्वं, दोष इति षकारान्तं रूपम् । ततः सोहख्यादिलोपः। एतावत्
For Private and Personal Use Only