________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११ ]
बालमनोरमासहिता ।
सिद्धत्वात् 'सजुषो रु' ( सू १६२ ) इति रुत्वम् । ( ४३३) वेरुिपधाया दीर्घ इकः ८|२|७६ ॥ रेफवान्तस्य धातोरुपधायाः इको दीर्घः स्यात्पदान्ते । पिपठीः, पिपठिषौ, पिपठिषः । पिपठीर्भ्याम् | 'वा शशि' ( सू १५१ ) इति वा विसर्जनीयः । (४३४) नुम्विसर्जनी यशर्व्यवायेऽरि ३५८ ॥ एतैः प्रत्येकं व्यवधानेऽपि इण्कुभ्यां परस्य सस्य मूर्धन्यादेशः स्यात् । ष्टुत्वेन पूर्वस्य षत्वम् । पिपठोष्षु | पिपठीः षु । 'प्रत्येकम्' इति व्याख्यानादने क व्यवधाने षत्वं न । निंस्स्व ॥
-
२६६
स्थानिवत्' इति निषेधाद्धल्ड्यादिलोपे कृते 'ससजुषो रुः' इति रुत्वम् । न च सकाराभावः शक्यः, रुत्वं प्रति षत्वस्यासिद्धत्वादित्यर्थः ।
1
वरुपधायाः । र् च, व् च व तयोरिति विग्रहः । 'सिपि धातो रुव' इत्यतो धातोरित्यनुवर्तते । वौरिति तद्विशेषणम् । तदन्तविधिः । ' पदस्य' इत्यधिकृतम् । 'स्कोः संयोगायोः' इत्यतः अन्ते इत्यनुवर्तते । तदाह - रेफेत्यादिना । पिपठीरिति । ठकारादिकारस्य दीर्घे रेफस्य विसर्ग इति भावः । पिपठीयिमिति । 'स्वादिषु' इति पदत्वात् 'वोरुपधायाः' इति भ्यामादौ पदान्तत्वलक्षणो दीर्घ इति भावः । सुपि विशे
माह - वा शरीति । पिपठिष सु इति स्थिते षत्वस्यासिद्धत्वात्वे, दीर्घे, विसर्जनये, तस्य सत्वं बाधित्वा 'वा शरि' इति विकल्पेन विसर्जनीयः । तदभावपक्षे विस
नीयस्य सत्वमित्यर्थः । तत्र विसर्जनीयपक्षे पिपठीः सु इति स्थिते, इण्कवर्गाभ्यां परत्वाभावात् 'आदेशप्रत्यययोः' इति षत्वे अप्राप्ते । तुम विसर्जनीय । इण्कोः इति, मूर्धन्यः इति चानुवर्तते । तदाह - एतैः प्रत्येकमित्यादिना । अत्र प्रत्येकमेव नुमादिभिर्व्यवधानं विवक्षितम् । न तु 'अट्कुप्वाङ्' इतिवत् यथासम्भवं व्यवधानमिति भाष्ये स्पष्टम् । ततश्च प्रकृते विसर्जनीयपक्षे तेन व्यवधानेऽपि षत्वमिति भावः । विसर्जनीयस्य सत्वपक्षे आह- 'टुस्खेनेति । पिपठीस् सु इति स्थिते प्रथमसकारेण शरा व्यचायमाश्रित्य ईकारादिगण परत्वात् द्वितीयसकारस्य षत्वे सति पूर्वस्य सकारस्य 'ष्टुत्वेन षकारः, नतु 'आदेशप्रत्ययोः' इति षः । अपदान्तस्य इत्यनुवृत्तेरिति भावः । एवं च ' नुम्शर्व्यवायेऽपि' इत्येव सिद्धे विसर्जनीयग्रहणं व्यर्थमित्याहुः । अयोगवाहानां शर्ष्वपि पाठादिह विसर्जनीयग्रहणं भाष्ये प्रत्याख्यातम् । निस्स्वेति । 'णिसि चुम्बने' लुग्विकरणः | 'णो नः' इति णस्य नः, इदित्त्वान्नुम् । अनुदात्तेत्त्वादात्मनेपदम् | लोणमध्यमपुरुषैकवचनं' थास्, 'थासः से, 'सवाभ्यां वामौ' इत्येकारस्य चत्वम् । निस्स्व इति स्थिते 'नश्चापदान्तस्य' इत्यनुस्वारे निस्स्वेति रूपम् । अत्र यथासंभवं व्यवधानाश्रयणे तु नुम्स्थानिकानुस्वारेण सकारेण च व्यवहितस्य द्वितीयसकारस्य षत्वं स्यात् । अतः प्रत्येकं व्यवधानमाश्रितमिति भावः ।
For Private and Personal Use Only