________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता।
२४७
(सू १४२९) इति निर्देशान्नासिद्धत्वमिति वा बोध्यम् । 'वश्व- (सू २९४) इति षत्वम् , अश्स्वचत्वें । विट्-विड् , विशो, विशः । विशम् । (४३१) नशे
र्या माश६३॥ नशेः कवोऽन्तादेशो वा स्यात्पदान्ते । नक्-नग्-नट-नड्. नशो, नशः । नरभ्याम् नडभ्यामित्यादि। (४३२ ) स्पृशोऽनुदके किन् । ३२२५८॥ अनुदके सुप्युपपदे स्पृशेः क्विन् स्यात् । घृतस्पृक्-घृतस्मृग , घृतस्पृशो, घृतस्पृशः । क्विन् प्रत्ययो यस्मादिति बहुब्रोह्याश्रयणारिकप्यपि कुत्वम् ।'
-
जास्वेन गकारे कर्तव्ये शकारस्थानकस्य कुत्वसम्पनखकारस्यासिद्धतया सखोऽमावेन जश्त्वासम्भवादित्यर्थः । अथ कैयटादिमते उक्तदोषं निरस्यति-दिगादिभ्यो यदितीति । 'विश प्रवेशने विप् , विश् इति रूपम् । तस्य विशेषमाह-नश्चेति पत्वमिति । विश् म् इति स्थिते हल्ल्यादिलोपे 'वश्व इति शकारस्य पकार इत्यर्थः । जश्त्वचत्वे,इति । षस्य जवत्वेन । 'पावसाने इति तस्य चत्वेन पर्छ । इत्यर्थः । विम्याम् । विट्त्सु विट्स।
'गश अदर्शने क्वि । इति रूपम् । ततः सुबुत्पत्तिः। सोहल्ल्यादिलोपे बादिना नित्यं षत्वे प्राप्ते । नशेर्वा । 'क्विन्प्रत्ययस्य कु. इत्यतः कुरित्यनुवर्तते, 'स्कोः संयोगायोः' इत्यतः अन्ते इति च । 'पदस्य' इत्यधिकृतम् । तदाह-नशेः कार्ग इत्यादिना । अन्तादेश इत्यलोऽन्त्यसूत्रलभ्यम् । पक्षे 'प्रश्व' इति षत्वम् । नक् नगिति । कुत्वपक्षे जश्त्ववाभ्यां रूपे। नट नदिति । षत्वपचे जश्त्ववाभ्यां रूपे । नरभ्याम-नड्भ्यामिति । कुत्वपक्षे जश्त्वेन गकारः। षत्वपक्षे तु जवत्वेन डकारः । 'मस्जिनशोर्मलि' इति नुम् तु न, धातोविहिते प्रत्यये एव तत्प्रवृत्तेर्वक्ष्यमाणत्वात् । स्पृशोऽनुदके । अनुदके सुपीति । उदकशब्दमिन्ने सुबन्ते इत्यर्थः । 'सुपि स्थः' इत्यतः सुपीत्यनुवर्तते इति भावः । घृतस्पृक् घृतस्पगिति । घृतं स्पृशतीति विग्रहे क्विन् उपप. दसमासः । सुब्लुक् । घृतस्पृशशब्दात सुबुत्पत्तिः । सोहल्ल्यादिलोपः । 'क्विन्प्र. त्ययस्य' इति कुत्वस्यासिद्धत्वात् पूर्व 'वश्व इति षः। तस्य जश्त्वेन । तस्य कुत्वेन गः । तस्य चर्वविकल्प इति भावः । घृतस्पृरभ्याम् । घृतस्पृक्षु । अथ 'क्वि. न्प्रत्ययस्य कु.' इत्यत्र 'क्विनः कुः' इत्येतावतैव क्विन्नन्तस्येति लब्धे प्रत्ययग्रहणं क्विन् प्रत्ययो यस्मादिति ।बहुव्रीहिलाभायेत्युक्तं युक्शब्दनिरूपणावसरे । तस्य प्रयोजनमाह-क्विन् प्रत्ययो यस्मादिति बहुव्रीहयाश्रयणात् किप्यपीति। सति भवतीति शेषः । अनुदके सुप्युपपदे तावत् स्पृशेः क्विन् विहितः। अतो निरुपसर्गात् स्पृशेः स्विवेव । तस्य सम्प्रति क्विन्नन्तत्वाभावेऽपि कुत्वं भवत्येव, बहुव्रीह्याश्रयणेन कदाचित् क्विन्नन्तत्वमात्रेणापि क्विन्प्रत्ययान्तत्वयोग्यतालाभादिति भावः
For Private and Personal Use Only