________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६६
सिद्धान्तकौमुदी
[ हलन्तलिश
किन् । (४३०) श्रा सनाम्नः ६३।१॥ सर्वनाम्नः आकारोऽन्तादेशः स्याग्दशवतुषु । कुत्वस्यासिद्धत्वात् 'वश्व- (सू २९४) इति षः। तस्य अश्त्वेन डः । तस्य कुत्वेन गः । तस्य चत्वेन पक्षे कः। तादृक्-ताम् तादशी तादृशः । 'परवापवादत्वात्कुत्वेन खकारः' इति कैयटहरदत्तादिमते तु चोभावपक्षे ख एव श्रूयते, न तु गः, जश्त्वं प्रति कुत्वस्यासिद्धत्वात् । 'दिगादिभ्यो यत्'
ण्यम् । कजि तु कित्त्वात् गुणो न स्यात्। तदूशब्दे उपपदे स्विनि, उपपदसमासे सुब्लुकि तदू दृश् इति स्थिते । आ सर्वनाम्नः। आ इत्यविभक्तिकनिर्देशः । 'हरहवतुषु' इति सूत्रमनुवर्तते । तदाह-सर्वनाम्न इति । अन्तादेश इति। अलोऽन्त्यपरिभाषालभ्यमिदम् । दकारस्य आत्वे सवर्णदीर्षः। तादृश् इति रूपम् । ततः सुबु. स्पत्तिः । कुस्वस्येति। तादृश् स् इति स्थिते हल्ड्यादिलोपे, क्विन्प्रत्ययस्य कुः इति कुत्वस्यासिद्धृत्वात् 'नश्च' इति ष इत्यर्थः। तस्येति । 'प्रश्च' इति सम्पन्नस्य षकार. स्येत्यर्थः । तस्य कुत्वेनेति । डकारस्य 'किन्प्रत्ययस्य कु: इति कुत्वेन गकार इत्यर्थः । तस्य चत्वेनेति । गकारस्य 'वावसाने' इति चत्वविकल्प इत्यर्थः । तादृगिति । स इव दृश्यत इति न विग्रहः । 'कर्तरि कृत्' इति कर्तयेव क्विन्विधानात् । किन्तु कर्मकर्तरि क्विन् । स इवायं पश्यति, ज्ञानविषयो भवतीत्यर्थः। 'दृशेरत्र ज्ञानविषयत्वापत्ति. मात्रवृत्तित्वादज्ञानार्थता' इति 'त्यदादिषु दृशेः' इति सूत्रे भाष्ये स्पष्टम् । रूढशब्द, एवायमित्यन्ये । ___ अथान कैयटादिमतं दूषयति-पत्वापवादत्वादिति । यद्यपि दगञ्चुयुजिकुमचुषु, अप्राप्तेऽपि प्रश्चादिषत्वे 'क्विन्प्रत्ययस्य कु. इति कुत्वमारभ्यते। तथापि क्विपैव सिद्धे 'स्पृशोऽनुदके किन् , त्यदादिषु दृशोऽनालोचने कञ् च' इति किन्विधान कि. न्प्रत्ययस्य कु.' इति कुत्वार्थ क्रियमाणं घृतस्पृक् , ताक् इत्यादिषु अप्रवृत्तौ निरव. काशमेव स्यात् । अतस्तद्विषये कुत्वस्य फलतः षत्वापवादत्वमिति भावः। किन्धिधानं 'क्विन्प्रत्ययस्य कुः इति कुत्वार्थमेव इति 'स्पृशोऽनुदके' इति सूत्रे भाष्ये स्पष्टम् । अनवकाशत्वादेव च शकारविषये कुत्वस्य नासिद्धत्वमपि । अन्यथा 'स्पृ. शोऽनुदके किन्' इत्यादिना स्पृशादेः क्विन्विधिवैयर्थ्यात्। उक्तं च 'पूर्वत्रासिद्धम्। इत्यत्र भाष्ये-'अपवादो वचनप्रामाण्यात्' इति । खकारः इतीति । अघोषमहाप्राणसाम्यादिति भावः । ख एवेति। तादृक् , तादृग् इति रूपद्वयमिष्टम् । शकारस्य कुत्वेन खकारे सति तस्य 'वावसाने' इति चत्वपक्षे ताहक् इति स्पसिद्धावपि चाभावपक्षे तारख् इत्येव स्यात्, तादृग् इति गकारो न श्रूयेतेत्यर्थः। नन्वस्तु शकारस्य खकाः। अथापि तस्य चाभावपक्षे जश्त्वेन गकारो निर्वाध इत्यत आह-जशवं प्रतीति ।
For Private and Personal Use Only