________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता।
२६५
-
ददद्, ददतौ, ददतः । (४२८) जक्षित्यादयः षट् ६१६॥ षड् थातवोऽन्ये जक्षितिश्च सप्तमः एतेऽभ्यस्तसंज्ञाः स्युः । जक्षत्-जक्षद् , जक्षतौ बक्षतः । एवं जाग्रत् दरिद्रत शासत् , चकासत् । दीधीवेव्योरिवेऽपि छान्दसत्वाद्वयत्ययेन परस्मैपदम् । दीध्यत् , वेव्यत् । इति तान्ताः । गुप् ,-गुब् , गुपो, गुपः । गुब्भ्यामित्यादि । इति पान्ताः । (४२६) त्यदादिषु दशोऽनालो. चने का ३।२।६०॥ त्यदादिषूपपदेष्वज्ञानार्थादृशेर्धातोः कञ् स्यात् , चात् सुम्बिकरणाः। तेभ्यो लटः शनादेशे शब्लुकि सुबुत्पत्तौ 'नाभ्यस्ताच्छतुः इति निष इष्यते । अभ्यस्तसम्ज्ञायाश्च द्वित्वनिबन्धनत्वादिहाप्रासाविदमारभ्यतेजक्षित्यादयः षट् । अभ्यस्तमित्यनुत्त बहुवचनान्ततया विपरिणम्यते । तत्र जक्षितिः आदिवामिति सदगुणसंविज्ञामबहुप्रीही सति जक्षधातुमारभ्य षण्णामेव ग्रहण स्यात्, वेवीगेन स्यात् । अतद्गुणसविज्ञानबहुबीहो तु जागृ इत्यारभ्य षण्णां महल स्यात्, नतु जो। मतो व्याचष्टे-बडधातवोऽन्ये जक्षितिश्च सप्तम इति । अत्र विवरणवाक्ये जक्षितिरिति क्तिपा निर्देशः, जक्षधातुरित्ययः । 'दादिभ्यः सार्वधा. तुके इति हडागमे रूपम् । सूत्रे जम् इति पृथक्पदम् । इतिमा जक्षिः परामृश्यते । इति आदिः येषामित्यतगुणसं विज्ञानबहुव्रीहिः । ततश्च इत्यादयः षट् इत्यनेन जक्षधातोः अन्ये जागृ इत्यारभ्य पदधातवो विवक्षिताः चशब्दः अध्याहार्यः । एवं च जाधातु जागृधातुमारभ्य पद धातवश्चेत्येवं सप्त धातवः अभ्यस्तसम्मकाः स्युरिति फलतीत्यर्थः । तदिदं भाष्ये स्पष्टम् । जशदिति। अभ्यस्तत्वान्नुम्निषेध इति भावः। ननु दीधीवेव्योठित्वात् 'अनुदात्तडित' इति आत्मनेपदसन्जक एव लट: शानजादेशः स्यात् न तु शत्रादेशः इत्यत आह-दीधीवेश्योरिति । दीधीवेव्याः छन्दोमात्रविषयत्वं तिताधिकारे वक्ष्यते । ततश्च 'व्यत्ययो बहुलम्' इति छान्दसं पर. स्मैपदम् । अतः शानजसम्भवात शत्रादेशाएवेत्यर्थः। दीध्यत् वेव्यदिति । दीधी वेवी इत्याभ्यां लटः शत्रादेशे कृते शब्लुकि यणादेशः। अभ्यस्तत्वाच्च नुम् नेति भावः । इति तान्ताः।
अथ पकारान्ता निरूप्यन्ते । गुबिति । 'गुपू रक्षणे' क्विप् । 'आयादय आर्धधातुके बा' इति वैकल्पिकत्वादायप्रत्ययो नेति भावः । गुम्भ्यामिति । 'स्वादिषु' इति पदत्वात् भ्यामादौ जश्त्वमिति भावः । इति पान्ताः।
अथ शकारान्ता निरूप्यन्ते । ताडक्शब्दं व्युत्पादयितुमाह--त्यदादिषु । चकारात् स्पृशोऽनुदके क्विन्' इत्यतः क्विन् अनुकृष्यते । आलोचनमिह ज्ञानसामान्य विवशिवम् । तदाह-स्यदादिष्वित्यादिना । अनालोचने किम् । तं पश्यति तद्दर्शः। कर्मः
For Private and Personal Use Only