________________
Shri Mahavir Jain Aradhana Kendra
२६४
सिद्धान्तकौमुदी
[ हलन्त पुंलिङ्ग
>
गोमन्तः इत्यादि । 'भातेर्डवतु:' ( उ ६३ ) । भवान् भवन्तो भवन्तः । शत्रन्तस्य स्वत्वन्तत्वाभावान्न दीर्घः । भवतीति भवन् । ( ४२६ ) उभे अभ्य स्तम् ६|१|५|| षाष्ठद्विस्व प्रकरणे ये द्वे विहिते ते उभे समुदिते अभ्यस्तसंज्ञे स्तः । (४२७) नाभ्यस्ताच्छतुः ७|१|७८ ॥ अभ्यस्तात्परस्य शतुर्नुम् न स्यात् । ददत्स्थाने इत्येकं वाक्यम् । तत्र अधातोरित्यभावेऽपि अग्रहणादधातोरुगित इति लाभादधातोरुगितो मलोपिनोऽञ्चतेश्च नुमागमः स्यादित्यर्थः । अधातोरित्यपरं वाक्यम् । उक्तो नुमागमः अधातुभूतपूर्वस्यापि भवतीत्यर्थः । प्रकृते च क्यजावारक- स्पस्यनन्तरं धातुत्वे सत्यपि क्यजाद्युत्पत्तेः पूर्वम् अधातुत्वसत्वान्नुम् निर्वाध इत्य1: । एतत् सर्वम् 'उगिदवाम्' इति सूत्रे भाष्ये स्पष्टम् । अत्र क्यच्पक्षे दीर्घे तुमि च कर्तव्ये अल्लोपो न स्थानिवत्, दीर्घविधौ तन्निषेधात् कौ लुप्तं न स्था'विवदित्युक्तेश्च ।
}
1
अथ भवच्छब्दे विशेषमाह - भातेर्डवतुरिति । उणादिसूत्रमेतत् । भाधातोर्डवतुः - स्यादित्यर्थः । डकार इत् । उकार उच्चारणार्थः । डिस्वसामर्थ्यादभस्यापि टेर्लोपः । भवत् इति रूपम् । भवानिति । भवच्छब्दात् सुः । 'अत्वसन्तस्य' इति दीर्घः, उगिदचाम्' इति नुम्, हल्ब्यादिलोपः संयोगान्तलोपश्चेति भावः । शत्रन्तस्य त्विति । 'लटः शतृशानचौ' इति भूधातोर्लटः शतृ आदेशः । शकार इत्, ऋकार इत्, शप्, -गुणः, अवादेशः, पररूपम् भवत् इति रूपम् । तस्य तु अत्वन्तत्वाभावादत्व सन्तस्येति दीर्घो न भवति । तत्र उकारानुबन्धग्रहणादित्यर्थः । भवन्निति । सौ नुमि हरड्यादिलोपे संयोगान्तलोपः । भवन्तावित्यादि तु पूर्ववदेवेति भावः । दान्धातोः लटः शत्रादेशे शप् । जुहोत्यादिभ्य भ्यः श्लुः | 'ग्लौ' इति द्वित्वम्, अभ्यासहस्वः, इनाम्यस्तयोरातः' इत्याल्लोपः । ददत् इति रूपम् । ततः सुबुत्पत्तिः । 'उगिदचाम्' इति तुमि प्राप्ते 'नाभ्यस्तात्' इति तन्निषेधं वक्ष्यन् अभ्यस्तसंज्ञामाह - उभे अभ्यस्तम् । 'एकाचो द्वे प्रथमस्य' इत्यतो द्वे इत्यनुवर्तते । उभेग्रहणं समुदायप्रतिपत्त्यर्थम् । -इत्यनेन च षष्ठाध्याय विहितमेव द्वित्वं विवक्षितम्, 'अनन्तरस्य विधिर्वा प्रतिषेधो 'वा' इति न्यायात् । तदाह - पाष्ठेत्यादिना । समुदिते किम् ? नेनिजतीत्यत्र प्रत्येकमभ्यस्तसंज्ञायाम् 'अभ्यस्तानामादिः' इत्युदात्तः प्रत्येकं स्यात् । नाभ्यस्ताच्चतुः । 'हृदितो नुम् धातो:' इत्यतो नुमित्यनुवर्तते । तदाह - अभ्यस्तादित्यादिना । दददिति । - ददत् शब्दात् सुः । हल्ड्यादिलोपः । 'नाभ्यस्तात्' इति निषेधात् 'उगिदचाम्' इति - नुम् न । अत्वन्तत्वाभावाच्च न दीर्घ इति भावः ।
'जझ भक्षणहसनयोः, जागृ निद्राक्षये, दरिद्रा दुर्गतौ चकासृ दीप्तौ, शात्रु अनुशिष्टौ दोघी दीप्तिदेवनयोः, वेवीड् वेतिना तुल्ये' इति सप्त धातवः अदादौ पठिता
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
•
For Private and Personal Use Only