________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता ।
२६३
महद्वत् । धातोरप्यत्वन्तस्य दीर्घः । गोमन्तमिच्छति, गोमानिवाचरतीति वा क्या जन्तादाचारक्विबन्ताद्वा कर्तरि क्विप् । 'उगिदचाम्-' (सू ३६१ ) इति त्रेऽ.. ज्ग्रहणं नियमार्थम् । 'धातोश्चेदुगिरकार्य तयञ्चतेरेव' इति । तेन 'सत्' 'ध्वत्' इत्यादौ न । 'अधातोः' इति स्वधातुभूतपूर्वस्यापि नुमर्थम् । गोमान, गोमन्तौ, म् , 'पुनः प्रसङ्गविज्ञानात् सिद्धम्' इत्युक्तेरिति भावः। धीमानिति । दीपें नुमि हल्ल्यादिलोपे संयोगान्तलोपे रूपमिति भावः । हे धीमन्निति । असम्बुद्धौ इत्युक्तेः नदीर्घ इति भावः । महद्वदिति । असर्वनामस्थानतया शसादौ नुमभावादिति भावः । मत्सोरिति वक्तव्ये अन्तग्रहणं तु अत्वन्तमात्रग्रहणार्थम् । अन्यथा उपदेशे ये अत्व. न्तास्त एव गृोरन् , न तु मतुबादयः। नहोते उपदेशे अत्वन्ता इत्याहुः । नन्वधातोरित्येतत् असन्तस्येव अत्यन्तस्यापि विशेषणं कुतो नेत्यत आह-धातोरपीति । अत्यन्तस्य धातुत्वेऽपि दीर्थार्थम् । अधातोरित्येतस्य अत्वन्तविशेषणत्वं नाभि
तमित्यर्थः।
.. ननु धातुपाठे अत्यन्तधातुरप्रसिद्ध इत्यत माह-गोमन्तमिति । भाचरति बेत्यनन्तरम् इत्यर्थे इति शेषः । गोमन्तमिच्छतीत्यर्थे 'सुप आत्मनः क्यच' इति क्यचि 'न: क्ये' इति नियमात् पदत्वाभावाज्जरत्वाभावे गोमत्यशब्दात् 'सनाद्यन्ताः" इति धातुत्वात् कर्तरि क्विपि 'यस्य हल मतो लोपः' इति यलोपाल्लोपयोः गोमत्शब्दार सुबुत्पत्तिः । गोमानिवाचरतीत्यर्थे तु 'सर्वप्रातिपदिकेभ्यः क्विन्वा वक्तव्या' इति क्विपि 'सनाचन्ता इति धातुत्वात् कर्तरि क्विपि सुबुत्पत्तिरिति भावः । एवं विधात् गोमतशब्दात् सौ 'अस्वसन्तस्य' इति दीघे सति 'उगिदचाम्' इति नुमि हल्ल्यादिलोपे गोमानिति रूपं वक्ष्यति । तत्र गोमच्छब्दस्य क्यजन्तस्य भाचारक्विबन्तस्य च 'सनाचन्ताः' इति धातुत्वात् कथमस्य 'उगिदवाम्' इति नुमागमः, अधातोरेव उगितो नुम्विधानादित्याशय माह-उगिदचामिति । सत्रे इति। उगितः सर्वनामस्थाने इत्येतावदेव सूत्रमस्तु अशतेरुगित्त्वादेव सिद्धेः । अतः अज्ग्रहणमति. रिच्यमानं नियमार्थमित्यर्थः। नियमशरीरमाह-धातोश्चेदिति । धातोश्चेदुगितः कार्य स्यात् तर्हि अञ्जतेरेव नतु धात्वन्तरस्येति नियमार्थम्' इति पूर्वेणान्वयः । निय. मस्य फलमाह-तेनेति । 'नन्सु ध्वन्सु गतौ' इत्युगितौ धातू , ताभ्यां क्विपि अनि. दितां हल उपधायाः' इति नलोपे सुबुत्पत्तौ सोहल्ड्यादिलोपे 'वसुत्रसुध्वंस्वनडहां दः' इति दत्वे नत् ध्वत् इति रूपमिष्टम् । उगितः सर्वनामस्थाने इत्युक्ते तु अत्रापि नुम् स्यात् । कृते त्वज्ग्रहणे उक्तनियमलाभादत्र नुम् न भवतीत्यर्थः । तोतावतैव सिद्धे मधातोरिति किमर्थमित्यत आह-अधातोरिति विति। अधातुः पूर्व भूतः मधातुभूतपूर्वः, पूर्वम अधातुभूतस्यापि नुमर्थमधातोरित्येतदित्यर्थः। ततश्च उगिदचर्चा सर्वनाम:
For Private and Personal Use Only