________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६२
सिद्धान्तकौमुदी
[ हलन्तपुंलिश
mmmmmmmmmmmmmmmmmmmmmmmmm
सुट्-सुघृड् , सुवृश्ची, सुवृश्चः । सुटत्सु-सुवृट्सु । इति चान्ताः । 'वर्तमाने पृष
बृहन्महज्जगच्छ तृवच्च' (उ० २४१) एते निपात्यन्ते, शतृवच्चैषां कार्य स्यात् । उगित्त्वान्नुम् । 'सान्त महतः- ( ३१७ ) इति दीर्घः । मह्यते पूज्यत इति महान् , महान्तो, महान्तः । हे महन् । महतः । महता, महद्भयामित्यादि । (४२५) अत्वसन्तस्य चाधातोः ६४१४॥ अत्वन्तस्योपधाया दीर्घः स्यादातुमिन्नासन्तस्य चासम्बुद्धौ सौ परे । परं नित्यं च नुमं बाधित्वा वचनसामादादौ दीर्घः । ततो नुम् । धीमान् , धीमन्तो, धीमन्तः । हे धीमन् । शसादौ
इति सस्य श्चुत्वे कृते वश्च इति निदेशः । तत्र श्चुत्वस्यासिद्धत्वात् 'स्कोः इति सकारस्य लोप इत्यर्थः । 'वावसाने' इति चत्वें षस्य टः। तदभावे जश्त्वेन ड इत्य. थः। सुवृद्रिस्वति । चर्वस्यासिद्धत्वात् पूर्वं 'डः सिः' इति वा भुट् । ततश्चत्वमिति भावः । इति चान्ताः। ___ अथ तकारान्ता निरूप्यन्ते । अथ महच्छब्दे विशेषं वक्तुमाह-वर्तमाने । उणादि. सूत्रमेतत् । निपात्यन्ते इति । तत्र 'पृष सेचने' 'वृहि वृद्धौ' अनयोर्गुणभावः, महेः कर्मणि अतिप्रत्ययः, गमेर्जगादेशश्चेति विशेषः । शतृवदिति । शतृप्रत्ययान्तव. दित्यर्थः। उगित्त्वादिति । शतृवद्भावेन सुटि उगित्त्वान्नुमित्यर्थः । सान्तेति । सुटि महन्त् स औ इत्यादिस्थिती नकारात् पूर्वस्य अकारस्य दीर्घ इत्यर्थः । मयते इति । 'कर्तरि कृत्' इति कर्थ बाधित्वा निपातनात् 'मह पूजायाम्' इति धातोः कमणि अतिप्रत्यय इति भावः । महानिति । नुमि दीघे सुलोपे संयोगान्तलोप इति भावः। महान्ताविति। नुमि दीघे अनुस्वारपरसवर्णाविति भावः । हे मह. निति । असम्बुद्धावित्यनुवृत्तेः 'सान्तमहतः इति दीर्घो नेति भावः । महत इति । असर्वनामस्थानत्वाच्छसादौ न दीर्घः। धीः अस्यास्तीत्यर्थे धीशब्दान्मतुप 'पकार इत् , उकार उच्चारणार्थः। तद्धितान्तत्वेन प्रातपदिकत्वात् सुबुत्पत्तिः । धीमत् स् इति स्थिते । अस्वसन्तस्य । अतु इति लुप्तषष्ठोक पृथक्पदम् । अङ्गविशेष. णत्वात्तदन्तविधिः अधातोरित्यसन्तविशेषणम् । 'नोपधायाः' इत्यतः उपधाया इत्यनुवर्तते । अत्वन्तस्य धातुभिन्नासन्तस्य च उपधाया इति लभ्यते। 'सर्वनामस्थाने चासंबुद्धौ' इत्यतः असंबुद्धाविति 'सौ च' इत्यतः साविति ठूलोपे' इत्यतो दीर्घ इति चानुवर्तते । तदाह-अवन्तस्येत्यादिना । ननु कृते अकृते च दोघे प्रवृस्यास्य नुमो नित्यत्वात्परत्वाच्च मकाराकारात् नुमि कृते अत्वन्तत्वाभावात् कथमिह दीर्ष इत्यत भाह-परमिति । वचनसामादिति । अन्यथा निरवकाशत्वापत्तिरिति भावः । तो जुमिति दी कृते नुमित्यर्थः । 'विप्रतिषेधे यदूबाधितं तबाधितम्' इति त्वनित्य
For Private and Personal Use Only