________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता ।
२६१
कारलोपो न । प्राश्वः । प्राश्चा, प्राध्भ्याम् इत्यादि । प्राघु-प्राक्षु-प्राइषु । एवं पूजार्थे प्रत्यादयः । 'कुच कौटिल्याल्पीमावयोः । अस्य 'ऋत्विग-(सू ३७३) आदिना नलोपाभावोऽपि निपात्यते । कुछ , कुचौ, कश्वः । क्रुझ्यामित्यादि। 'चोः कुः' (सू ३७८ ) पयोमुक्-पयोमुग् , पयोमुचौ, पयोमुचः। 'वश्व-' (सू २९४) इति षत्वम् । 'स्को:- (सू ३८.) इति सलोपः। जश्वचवें । रेव ग्रहणान्नुम् न। ततश्च नकारद्वयश्रवणं न शङ्कयमिति भावः। नलोपाभावादिति । शसादावधि 'अचा' इति लोपो न भवति । लुप्तनकारस्यैवाञ्चतेस्तत्र ग्रहणादिति भाकः । प्राच इति । प्रमञ्च मस् इति स्थिते सवर्णदीघे रूपमिति भावः । 'नाम्चेः पूजायाम्' इत्यनारम्भे सुटि नुमैव रूपसिद्धावपि शसादावचि नकारश्रवणं न स्यात्, 'भनिदिताम्। इति लोपप्रसङ्गात् । असर्वनामस्थानतया 'उगिदचाम्' इति नुमश्चा. प्रत्पतेरिति बोध्यम् । प्राइभ्यामिति । 'स्वादिषुः इति पदत्वात् चकारस्य संयोगा. न्तकोपे अनुस्वारपरसवर्णनिवृत्तौ नकारस्य 'क्विन्प्रत्ययस्य इति कुत्वेन ब्कारः इति मावः । इत्यादीति । प्राभिः । प्राब्चे, प्राभ्याम् प्राइभ्यः । प्राश्चा, प्राजोः, प्रा. बाम् । प्राञ्चि, प्रायो। प्राङरिष्वति। 'णोः कुक्टुक' इति वा कुक् । 'चयो द्वितीया इति पक्षे खाच बोध्यः । एवमिति । सुटि पूर्ववदेव रूपाणि । शसादावचि प्रत्यञ्चः, प्रत्यचा । प्रत्याभ्याम् । अमुमुयञ्चः । अमुमुयङ्म्याम् । उदयः । उदभ्यामि स्मादि ज्ञेयम् । ___ क्रुन्च कौटिल्येति । नलोपाभावोऽपीति । 'मनिदिताम्' इति नलोपाभावः, निरुपपदात् क्विन्नपि निपात्यत इत्यर्थः । सति तु नलोपे नकारो न येत । 'उगिदचाम्' इति नुमः सर्वनामस्थानेऽप्यप्रवृत्तेः । वस्तुतस्तु स्वाभाविकोपधस्यैव धातुपाठे निर्देशात् नलोपस्यात्र प्रसक्तिरेव नास्ति । अत एव परेश्च घाइयो' इति सूत्रे भाष्ये क्रुश्चेत्यत्र चकारे परे 'चो कुः इति कुत्वमाशय ऋत्विगित्यादिसूत्रे क्रुश्चेति निपातनात् कुत्वं नेत्युक्तं सङ्गच्छते । यदि तु नल्यानुस्वारपरसवर्णाभ्यां भकारो निर्दिश्येत, तर्हि तल्य 'चो कुः' इति कुत्वप्रसक्तिरेव नास्तीति तदसङ्गतिः स्यात् । कुत्वे कर्तव्ये परस. वर्णस्यासिद्धत्वादित्यास्तां तावत् । नोपधत्वमभ्युपेत्य आह-क्रुङ् इति । हल्ड्यादिलोपे संयोगान्तलोपे नकारस्य 'क्विन्प्रत्ययस्य' इति कुत्वम् । क्रुझ्याभिति । संयो. गान्तलोपे नकारस्य कुत्वं डकारः । अत्र प्रथमैकवचने भ्यामादावपि कुत्वं निपात. भादेव न भवति, चवर्गपश्चमकार एव सर्वत्रेति 'परेश्च धारयोः' इति सूत्रभाष्यकैय.
स्वरसः । पयोमुगिति । 'मुच्ल मोक्षणे क्विप् । सुपूर्वात् 'ओ पश्चू छेदने' इति धातोः विपि अहिज्या' इति सम्प्रसारणे सुवृश्चशब्दः । तस्य विशेषमाह-व्रश्चेति षत्वमिति । हल्ख्यदिना सुलापे कृते चकारस्य षत्वमित्यर्थः । सलोप इति । धातुपाठे वस्तू
For Private and Personal Use Only