________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६०
सिद्धान्तकौमुदी
[हलन्तपुंल्लिा
-
उदश्चः । शसादावचि । (३२०) उद ईत् ६४।१३६॥ उच्छब्दास्परस्य लुप्तनकारस्याम्चतेमस्याकारस्य ईत्स्यात् । उदीचः । उदीचा । उदग्भ्यामित्यादि । (५२१) समः समि ६।३।६३॥ अप्रत्ययान्तेऽञ्चतौ परे समः समिरादेशः स्यात् । सम्यक् , सम्यचौ, सम्यच्चः । समीचः । समीचा । (४२२) सहस्य सध्रिः ६।३।५॥ अप्रत्ययान्तेऽञ्चतौ परे । सध्रय । (४२३) तिरसस्तियलोपे ६।३।६॥ अलुप्ताकारेऽञ्चतावप्रत्ययान्ते परे तिरसस्तिर्यादेशः स्यात् । तिर्यन्, तियची, तिर्यश्वः । तिर्यश्चम् , तिर्यचौ, तिरश्चः । तिरश्चा, तिर्यग्भ्यामि. त्यादि । (४२४) नाञ्चेः पूजायाम् ६।४।३०॥ पूजार्थस्याश्चतरुपधाया नस्य लोपो न स्यात् । अलुप्तनकारत्वान्न नुम् । प्राङ्, प्राची, प्राञ्चः । नलोपाभावाद. प्राप्ते । उद् ईत् । 'अचः' इति सूत्रमनुवर्तते, अल्लोप इत्यतः अत् इति च। भस्येत्य. - धिकृतम् । तदाह-उच्छब्दादित्यादिना । सम् अञ्चतीति विग्रहे विनादि । समः समि। समीति लुप्तप्रथमाकम् । अञ्चतावप्रत्यय इत्यनुवर्तते । तदभिप्रेत्य शेषपूरणेन सूत्र व्याचष्टे-अप्रत्ययेति । समीचः इति ॥ 'अचः इति लोपे 'चौ इति दीर्घः । सहस्य सध्रिः । सहस्य सध्रिः स्यादप्रत्ययान्ते अश्वतौ पर इति व्याख्यानं सुगमत्वादुपेक्षि. तम् । सध्यङिति । सह अञ्चतीति विग्रहे क्विन्नादि पूर्ववत् । सहस्य सध्यादेशे यण् । तिरसस्तियलोपे। तिरि इति लुप्तप्रथमाकम् । अञ्चतावप्रत्यये इत्यनुवर्तते । न विद्यते 'अचः इत्यल्लोपो यस्य सः अलोपः, तस्मिन्निति विग्रहः। तदाह-अलुप्तेत्यादिना.। तिर्यङिति । तिरः अञ्चतीति विग्रहे क्विन्नादि। तिरसस्तिर्यादेशे यण् । तिरश्चः इति । शसादावचि 'अचः' इत्यल्लोपसत्त्वान्न तिर्यादेशः । सस्य श्चुत्वेन शः इति भावः ।
पूजार्थादञ्चुधातोः क्विनि 'अनिदिताम्' इति नलोपे प्राप्ते-नाचेः। ‘भनिदि. ताम्' इति सूत्रात् उपधायाः क्तिीत्यनुवर्तते । “श्नान्नलोपः' इत्यतो नलोप इत्यनुवर्तते । तत्र नेति लुष्टषष्ठीकम् । तदाह-पूजार्थस्येत्यादिना। पूजाया गम्यत्वे सतीत्यर्थः । न त्वत्राञ्चुधातोः पूजार्थत्वमेव इह विवक्षितम् । अत एव अञ्चितं गच्छति इत्यत्र नलोपो न । अञ्चरत्र समाधानमर्थः । समाहितो भूत्वा गच्छतीति गम्यते। समाधानं च अव्याकुलत्वम् , अव्याकुलं गच्छतीत्यर्थः। अव्याकुलगमने च पूजा गम्यते । नत्वञ्चतेरेव सोऽर्थ इति 'अञ्चोऽनपादाने' इति सूत्रे भाष्यकैयटयोः स्पष्टम् । प्राङिति । प्रपूर्वादञ्चतेः क्विन् । प्रकर्षेण पूजनमञ्चेरर्थः । नलोपाभावे प्राश्च इत्यतः सुबुत्पत्तिः। हल्ड्यादिलोपः, संयोगान्तलोपः, ततः अनुस्वारपरसवर्णनिवृत्ती, नकारख्य 'क्विन्प्रत्ययस्य कुः इति कुत्वेन डकार इति भावः । प्रान्चाविति । स्वाभाविकनकाल्य अनुस्वारपरसवर्णाविति भावः । अलुप्तेति । 'उगिदचाम्' इत्यत्र नलोपिनोऽश्चते
For Private and Personal Use Only