________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता ।
वदतां मते 'अदमुयङ' 'अ: से सकारस्य स्थाने यस्य सः असिः तस्य असे:' इति व्याख्यानात् 'स्यदाद्यत्व विषय एव मुखं नान्यत्र' इति पक्षे 'अदद्रपङ्' । उक्तं च (भाष्ये ) ॥
'अदसोऽद्रेः : पृथङ्मुत्वं केचिदिच्छन्ति लत्ववत् । केचिदन्त्यसदेशस्य नेत्येके सेर्हि दृश्यते ॥ इति ।
२६
'विष्वग्देवयोः' किम् । अश्वाची । 'अञ्चतो' किम् । विष्वग्युक् । 'अप्रत्यये ' किम् । विष्वगञ्चनम् । अप्रत्ययग्रहणं ज्ञापयति 'अन्यत्र धातुग्रहणे तदादिविधि:' इति । तेनायस्कारः । 'अतः कृकमि ( सू १६० ) इति सः । उदबू, उदब
-वाभावः । अलोऽन्त्यपरिभाषाया अप्रवृत्या अन्त्यस्य आदेशाभावे सतीति यावत् । श्रङिति । अत्र पूर्वस्य दकारस्य तदुत्तराकारस्य च न मुत्वमिति विशेषः ।
मतान्तरमाहइ-भः सेः सकारस्येति । सेरित्यस्य विवरण सकारस्येति । असेरिति aritaryषः, किन्तु अः सेः यस्य सः असिः, तस्य असेरिति विग्रहः । सेरिति स्थानषष्ठी, इकार उच्चारणार्थः, सकारस्थानकाकारवत इत्यर्थः । अदसूशब्दस्य त्यदाद्यत्वे कृते सकारस्थानकाकारवत्त्वम् । अतः त्यदाद्यत्ववत एवादसूशब्दस्य मुवं नान्यस्य इति फलितम् । अतः अद्रयादेशे सति सकारस्थानका कारवत्त्वाभावान्न मु त्वमित्यर्थः । तदिदं पक्षश्रयमपि भाष्यसंमतमित्याह-उक्तं चेति । अदसः टेः मद्रेविधौ सति अदद्वयच् इत्यत्र प्रथमद्वितीययोः दकारयोः पृथङ्मत्वं तदुत्तरयोः अवर्णरेफयोरुत्वं च युगपदेव । लत्ववत् । चलीक्लृप्यते इत्यत्र चरी हृप्यते इति स्थिते रेफऋकारयोर्यथा 'कृपो से लः' इति लत्वं, तथा केचिदिच्छन्ति । अन्त्यसदेशस्यैव केचित् त्वमिच्छन्ति । अयादेशे सति प्रथमयोद्वितीययोश्च मुत्वं नैव केचिदिच्छन्ति । हि यतः असेः सकारस्थानकाकारवत एव मुत्वं दृश्यते, अः सेः यस्येति बहुवीहिणा - प्रतीयत इति योजना | विष्वग्देवयोः किमिति । विष्वग्देवयोश्चेति किमर्थमित्यर्थः । अश्वाचीति । अत्र विष्वग्देवयोः सर्वनाम्नश्चाभावान्नाद्वयादेश इति भावः । श्रप्रत्यये किम् । विष्वगञ्चनमिति । अत्र अन इति स्युडादेशस्य श्रूयमाणतया अचेरप्रत्ययातत्वं नेति भावः । ननु उत्तरपदाधिकारादचुरूपे उत्तरपदे इत्यर्थाद्विष्वगञ्चनमित्यत्र अद्यादेशस्याप्रसक्तः किमप्रत्ययग्रहणेनेत्यत आह- श्रप्रत्ययग्रहणमिति । तेनेति । अयथा 'अतः कमि' इत्यत्र 'नित्यं समासे' इत्यतोऽनुवृत्तसमासग्रहणेन उत्तरपदापात धातुरूपे उत्तरपदे इत्यर्थलाभादयस्कृदित्यत्रैव सत्त्वं स्यात्, अयस्कार इत्यत्र न स्यादित्यर्थः ।
1
उदङिति । उत् अचतीति विग्रहे क्विन्नादिरिति भावः । शसादौ 'अचः' इति लोपे १६ बा०
For Private and Personal Use Only