________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८८
.. सिद्धान्तकौमुदी
[हमन्तशि
नयोर्हस्वो दीर्घस्य दीः । अमुमुयक , भमुमुयञ्चो, अमुमुयश्चः । अमुमुयध्वम् , अमुमुबञ्ची, अमुचः । अमुमुईचा, अमुमुयग्भ्यामित्यादि । । मुस्वस्यासितवान यण् । 'भन्स्यबाधेऽन्त्यसदेशस्य' (१०४) इति परिभाषामाश्रित्य परस्सैव मुस्वं सोः 'स्वमोनपुंसकात्' इति लुकि, उ इति रूपमित्यर्थः । मान्तरतम्यादिति । मर्धमानस्व व्याजनस्वपित्सदृशो मात्रिको हस्वः उकारः। स्वस्य तु मात्रिकस्य मात्रिकत्व. सारनादुको हस्थः, दीर्घस्य तु द्विमात्रत्वसाण्यात द्विमात्र उकार इत्यर्थः । अमुमुरिति । अदाच्स् इति स्थिते 'उगिदचाम्' इति नुमि, हल्ल्यादिलोपे, कारस्य संयोगान्तकोपे, नुमो नकारस्य 'क्विन्प्रत्ययस्य कुः इति कुल्वे, अदर सिखते, 'प्रयमवकारस्य मत्वे, तदुत्तरस्याकारस्य उत्वे, द्वितीपदकारल्य मत्वे, तदुत्तरल्य रेफल्य उत्वे च कृते, अमुमुरिति रूपमिति मावः । प्रक्रियाक्रमस्तु सूत्रपौर्वापर्यज्ञानवतां सुगमः । अमुमुयञ्चाविति । प्रासावितिवद्रूपम् । उत्वमत्वे पूर्ववत् । अमुमु इ अच् औ इति स्थिते यणिति विशेषः । अमुमुईचः इति । अमुमु है अच् अस् इति स्थिते अन्तरसोऽपि यण 'अच' इति लोपविषये न प्रवर्तते इत्युक्तरीत्या अकृते यणि 'अव:: इल्यकारलोपे 'चौ इति इकारस्य दीर्घ इति भावः। अमुमुयम्भ्यामिति । 'चोः कु: इति कुत्वमिति विशेषः । इकारे परे मकारादुकारस्य यणमाशय आह-मुत्वस्यासिद्धः त्वादिति । अमुमुईचे । अमुमुचः । अमुमुईचोः । अमुमुयक्षु । - मतान्तरमाह-अन्त्यबाधे इति। अलोऽन्त्यपरिभाषाया अप्रवृत्त्या अन्त्य कार्यामा सति अन्त्यसमीपवर्तिनः कार्य भवतीत्यर्थः । प्रकृते च अदसः इति नाववषष्ठी। किन्तु स्थानषष्ठी। ततश्च 'अलोऽन्स्यस्या इत्युपविष्ठते । असान्तस्य अद. सः अन्त्यस्य दात्परस्य उत्वं दस्य च म इति फलितम् । अदसमचान्त्यवर्णः सकारोदात्परो न भवति । भलादेशे कृते तु इकारः अन्तः सोऽपि वात्परो न भवति । ततश्च अलोऽन्त्यपरिभाषाया अप्रवृत्त्या अन्त्यस्य भादेशवाघे सति अन्त्यसमीपवर्तिन एवं दास्परस्य उत्वम् , दस्य च मा, नतु ततः प्राचीनयोरपि दकारतदुत्तरवर्णयोमुत्वमित्यर्थः । नन्वेवं सति णो नः इति धात्वादेर्णकारस्य विहितं नत्वं नेता इत्यनेष स्यात् नमतीत्यत्र न स्यादिति चेत्, मैवम्-'अलोऽन्त्यपरिभाषाया अप्रत्या अन्त्यसदेशानन्त्यसदेशयोर्युगपत्प्राप्सो अन्त्यसदेशस्यैव भवतीति परिभाषार्थ इति यस सम्प्रसारणम् इति सूत्रे भाष्ये स्पष्टं प्रपश्चितत्वात् । यद्यपि ध्याः सम्प्रसार. जम् इति सूत्रे प्रकृतसूत्रे च 'अनन्स्यविकारे अन्त्यसदेशस्यः इति परिभाषा पठिता तथापि यात्रार्थतः संगृहीता । अन्स्यस्य विकारः मादेशः अन्त्यविकारः। भन्स्य. किारल्याभावः अनन्त्यविकारः, अर्थाभावेऽव्ययीभावेन सह नस्तत्पुरुषो विकल्प्यते विसरमाणत्वात्तत्पुरुषः । अव्ययीभावपक्षे तु ततीपाससम्यो हुलम् इत्वम्मा
For Private and Personal Use Only