________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता ।
२८
न्तरजोऽपि यण् न प्रवर्तते । 'भकृतव्यूहा:-- (५५५) इति परिभाषया । प्रतीयः । प्रतीचा । 'अमुमश्चति' इति विप्रहे 'मदर अदति स्थिते (४१८) विश्वग्देवयोमध टेरद्रपञ्चतावप्रत्यये ६३।२अजयो सर्वनाम्नश्च टेरनचादेशः स्यादप्रत्ययान्ते अश्चती परे । 'अददि अच्? इति स्थिते, यण् । (४१) मदसोऽसे दुदो मः रा०॥ अदसोऽसान्तस्य दात्परस्य ऊदूतौ स्तो दस्य मश्च । उ इसि हस्वदीर्घयोः समाहारद्वन्द्वः । आन्तरतम्याभवम्या.
स्थानत्वात् 'उगिचा' इति नुमभावे 'अचः' इत्यकारलोपे 'चौ इति वीओं न भवति, पूर्वस्यापोऽभावात् । तता प्रत्ययः इति स्यादित्यत आह-अचः इति लोपस्येत्यादि । 'अचःइति कोपेन अणिमामिलस्याकारस्य विकासोन्मुखत्वादिह यान भवति । ततश्च प्रति मम् अस् इति स्थिते 'aneल्पकारखोपे सति 'चौ इति इकारस्य दीर्धे प्रतीच इति रूपं निर्वाधम् । एतदर्थमेव ' इति चौ इति धार• ब्धम् । प्राचः पश्येत्यत्र मस्कोपदीर्घयोरमावेऽपि सवर्णदीघेणेव स्पसिद्धः । भाष्ये तु 'चौ इत्यारम्भसामादेवात्र वम् नेति समाहितम् । न च प्राचः पायेत्यादौ सावकाशत्वमिति वाच्यम् , सवर्णदीर्णैव निर्वाहात् (वार्णादासकीयः' इति परिभाषया 'मचइत्यल्लोपे सति सवर्णदीर्घासिद्धेः) इत्यन्यत्र विस्तारः।
भदस् मञ्च् इति स्थिते इति । क्विनि उपपदसमासे सुब्लुकि च. सति सदस् अन् इति स्थिते । 'अनिदिताम् इति नलोपे कृते भदस् अफ् इति स्थिते सतीत्यर्थः । विष्वग्देवयोश्च । अनि इति लुसप्रथमाकम् । अनयोरिति । विष्वादेवशब्दयोस्त्यिर्थः । सर्वनाम्न इति । चकारेण 'आ सर्वनाम्नः' इत्यतस्तवमुकवादिति मारः। अप्रत्ययान्ते इति । सूत्रे अप्रत्यय इत्यत्र नित्यम् अयमाणत्वादुविधमानःप्रत्ययः वियवादिर्यस्मा. दिति बहुव्रीद्याश्रयणादिति भावः। प्रकृते भदसण्टेरन्यादेशमुदाहस्स दर्शयति-कादद्वि भन्च् इति स्थिते इति । अधादेशोऽयम् 'अनिदिताम्। इति. मझोपे ते प्रवर्तते, नलोपल्य परत्वादिति बोध्यम् । यणिति । रेफादिकारस्येति शेषः । अदधूच् इत्यतः सुत्पत्तिः । अदसो । अदसः असेः दात् उदा मः इति च्छेदः। अदस हत्यवयवषष्ठयन्तम्। असेरिति तद्विशेषणम् । न विद्यते सिः यस्य सः असिः तस्येति विग्रहः । इकार उच्चारणार्थः । दादिति दिग्योगे पञ्चमी। परस्येत्यध्याहार्यम् । तदाह-अदसोसान्तस्येति । असे किम् । अदस्यति । वात् किम् । अमुया । अत्र 'अलोऽन्स्यस्या इति यकारस्य न भवति । ननु उदूताविति कथम् , उ इत्यस्यैव श्रवणादित्यत माह- इतीति । उश्च अाच तयोः समाहारः इति विग्रहे इन्वे सति, सुब्लुकि, सवर्णदीपं स नपुंसकम् इति सकले 'इस्वो नपुंसके प्रातिपदिकस्य इति हस्वत्वे, समाहारस्पैकत्वादेवप्राय
For Private and Personal Use Only