________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८६
सिद्धान्तकौमुदी . [हलन्तपुंलिङ्ग
m हलन्तामामनिदितामझानामुपधाया नस्य लोपः स्यास्किति छिति च । 'उगिदचाम्-' (सू ३६१) इति नुम् । 'संयोगान्तस्य लोपः' (सू ५४ ) नुमो नकारस्य 'क्विन्प्रत्ययस्य कु. (सू ३७७ ) इति कुत्वेन इकारः। प्राइ । मनुस्वारपरसकगौ, प्रायो, प्राश्वः । प्राश्चम् , प्राचौ । (४१६) मचः ६४॥१३॥ लुप्तमकारस्वायतेमस्याकारस्य लोपः स्यात् । (४१७) चौ ६३।१३८॥ लुप्ताकारनकारेऽ. बंधी परे पूर्वस्याणो दीर्घः स्यात् । प्राचः। प्राचा, प्रारभ्यामित्यादि । प्रत्यर, प्रलयी, प्रत्यवः । प्रत्यञ्चम् , प्रत्यञ्चौ । 'भवः' (सु ४१६) इति लोपस्य विषयेऽ.
इत्यत्रान्वेति। उपधाया इत्यस्यव्यवषष्ठ्यन्तम् । तच्च बनान्न लोपः इत्यतो नेत्य. बुवृत्ते लुप्तषष्ठीके अन्वेति । क्च च क्डौ इतौ यस्येति विग्रहः । तदाह-हलन्तानामित्यादिना । इति चकारात्पूर्वस्य नकारस्य लोपः। प्र अच् प्राच् इति स्थितम् । तस्मात् सुबुत्पत्तिः। सुटि विशेषमाह-उगिदचामिति । नुमिति । सौ विशेषमाहसंयोगान्तस्य लोपः इति । हल्ङयादिना सुलोपे सतीति शेषः । कुवेन डकार इति । नासिकास्थानसाम्यादिति भावः । अनुस्वारपरसवर्णाविति । प्राच् औ इति स्थिते नुमि पश्चापदान्तस्या इति नकारस्यानुस्वारः। 'अनुस्वारस्य ययिः इति तस्य परसवर्णो अकारः । नस्य श्चुत्वं तु न भवति, अनुस्वारं प्रति तस्यासिद्धत्वादिस्यर्थः। शसादावचि नुमभावात् प्र अच् अस् इति स्थिते । अचः । अच इत्यन्चुधातोः 'अनिदिताम्' इति लुप्तनकारस्य षष्ठयन्तम् । भस्येत्यधिकृतम् । 'अल्लोपोऽनः' इत्यतो मस्लोप इत्यनुवर्तते । तदाह-लुप्तेति । इत्यकारलोपे प्रच् अस् इति स्थिते । चौ। अन्चुधातोरुकारान्तस्य लुसनकाराकारस्य धाविति सप्तम्यन्तम् । 'दलोपे इत्यतः 'पूर्वस्य दीर्घोऽणः' इत्यनुवर्तते। तदाह-लुप्तेति । प्राचः इति । यद्यपि 'अच: इत्य.
लोपस्य 'चौ' इति दीर्घस्य चाभावेऽपि सवर्णदीघेण प्राचः इति सिध्यति, तथापि प्रतीकः इत्याच) सूत्रम् । प्राग्भ्यामिति । प्राच्भ्याम् इति स्थिते 'चोः कुः' इति कुत्वम् , 'क्विन्प्रत्ययस्य कु:' इति कुत्वस्यासिद्धत्वात् । इत्यादीति। प्रानिमः । प्राचे । प्राचः, प्राचोः, प्राक्षु। . __ प्रत्यङ् इति । प्रतिपूर्वादश्चः क्विन् , यण 'अनिदिताम्' इति नकोप, सुबुत्पत्तिः । 'उगिदचाम्' इति नुम् , हल्ड्यादिना सुलोपः, चकारस्य संयोगान्तलोपः, नुमो नका
ख्य 'क्विन्प्रत्ययस्यः इति कुत्वेन डकार इति भावः । प्रत्यञ्चाविति । प्रत्य भौ इस स्थिते 'उगिदवाम्' इति नुमि तन्नकारस्य अनुस्वारे तस्य परसवर्णो मकार
सि भाषः । एवं प्रत्यञ्चः । प्रत्यञ्चम् , प्रत्यचौ। ननु प्रति अन्ध इति स्थिते TAPाणिकते 'भनिदिताम्' इति नलोपे प्रत्यच इत्यस्मात् शसि मसर्वनाम
For Private and Personal Use Only