________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११ ]
बालमनोरमासहिता |
तेजस्विन् । 'विभाषितं विशेषवचने' ( सू ३६५५) । अत्र भाष्यम् ' बहुवचनमिति वक्ष्यामि' इति । बहुवचनान्तं विशेष्यं समानाधिकरणे आमन्त्रिते विशेषणे परे अविद्यमानवद्वा । यूयं प्रभवः देवाः शरण्याः, युष्मान्भजे, वो भजे इति वा । इहान्वादेशेऽपि वैकल्पिका आदेशाः । सुपात्-सुपाद् । सुपादौ । सुपादः । सुपादम् । सुपादौ । (४१४) पादः पत् ६ |४| १३० ॥ पाच्छन्दान्तं यदङ्गं भं तदवयवस्य पाच्छब्दस्य पदादेशः स्यात् । सुपदः । सुपदा । सुपाद्भ्यामित्यादि । इति दान्ताः ॥ अग्नि मन्यतोत्यभिमत्- अग्निमद् । अग्निमयौ । अग्निमथः । अभिमभ्यामित्यादि । इति थान्ताः ॥ 'विग्-' ( सू ३७३ ) इत्यादिसूत्रेणाचेः सुप्युपपदे क्विन् । (४१५) अनिदितां हल उपधायाः क्ङिति ६|४|२४||
२८५
तेजस्विमिति विशेषणे परे अग्ने इत्यस्य अविद्यमानवत्वाभावात् पदात् परत्वात्तेजस्विनित्यस्य निघात इति भावः । सु शोभनौ पादौ यस्येति बहुवीहौ 'संख्या सुपूर्व ल्य' इति पादशब्दान्त्यलापे सुपाशब्दः । तस्य सुटि रूपाण्याह - सुपादित्यादिना । शसि विशेषमाह - पादः तत् । भस्य अङ्गस्येति चाधिकृतं पाद इत्यनेन विशेष्यते । तदन्तविधिः । तदाह - पाच्छन्दान्तमिति । पाच्छब्दस्येति । पाच्छन्दान्तस्य विधीयमानोऽपि पदादेश: 'निर्दिश्यमानस्यादेशा भवन्ति' इति पादूशब्दस्यैव सर्वादेशो भवति, तु तदन्तस्येति भावः । इत्यादीति । सुपदे । सुपदः । सुपदः । सुपदोः । सुपदि । -इति दान्ताः ॥
अथ थकारान्ता निरूप्यन्ते । श्रग्निमदिति । 'मन्थ विलोडने' इति भ्वादौ । 'मन्थ विलोडने' इति ऋयादौ । उभाभ्यामपि किपि 'अनिदिताम्' इति नलोपे अग्निमथ् इति रूपम् । ततः सुबुत्पत्तिः । सौ जश्त्वचत्वं इति भावः । भ्यामादौ जत्रत्वेन थस्य -दः । अग्निमद्भ्यामित्यादि । सुपि 'खरि च' इति चर्त्यम्, अग्निमत्सु । 'मथे विलो'डने' इत्यस्याप्येतदेव रूपम् । 'मथि हिंसासंक्लेशनयोः" इति हृदितस्तु नलोपाभाचात् अग्निमन् अग्निमन्थावित्यादि । इति थान्ताः ॥
1
अथ चकारान्ता निरूप्यन्ते । ऋत्विगित्यादिसूत्रेणेति । प्र अञ्चतीत्यर्थे 'अञ्चु गतिपू-जनयोः' इति गत्यर्थकाद्धातोः नोपधात् विन्नित्यर्थः । पूजार्थस्य त्वग्र वक्ष्यते क्विनि 'हलन्त्यम्' इति नकार इत् । इकार उच्चारणार्थः । 'लशक्वतद्धिते' इति ककार इत् । 'वेरपृक्तस्य' इति वकारलोपः । प्र अन्य इति स्थिते । अनिदिताम् ॥ अस्येत्यधिकृतं बहुवचनेन विपरिणम्यते । हल इति तद्विशेषणम् । तदन्तविधिः । 'अनिदिताम्' इत्यपि तद्विशेषणम् । इत् हस्व इकार, इत् इत्संज्ञकः येषां तानि इडिन्स, न इदिन्ति, अनिदिन्ति तेषामिति विग्रहः । अवयव षष्ठ्यन्तमेतत् उपधाया
I
For Private and Personal Use Only