________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८४
सिद्धान्तकौमुदी
[ हलन्तपुंलिङ्ग
-
'सर्वदा रक्ष देव नः' इत्यत्र तु देवेत्यस्याविद्यमानवद्भावेऽपि ततः प्राचीनं रोत्येत. दाश्रित्यादेशः । एवम् 'इमं मे गजें यमुने' इति मन्त्रे यमुन इत्यादिभ्यः प्राचीनानामा. मन्त्रितानामविद्यमानवद्भावेऽपि मेशब्दमेवाश्रित्य सर्वेषां निघातः । (४१३) नाम: त्रिते समानाधिकरणे सामान्यवचनम् ॥७३॥विशेष्यं सामानाधिकरणे विशेषणे आमन्त्रिते परे नाविद्यमानवत्स्यात् , हरे दयालो नः पाहि । अग्ने
आह-सर्वदेति । लक्ष्मीपते तेऽघ्रियुगं स्मरामि' 'प्रतापरुद्र ते ख्यातिः' इत्यादी तुते इति विभक्तिप्रतिरूपकमव्ययम्, तत्र आमन्त्रितस्याविद्यमानवत्वात् युष्मदूशब्दस्य पादादिस्थत्वात् । एवमिति । 'इमं मे गङ्गे यमुने' इति मन्त्रे सर्वेषां निघात इत्यन्वयः । 'आमन्त्रितस्य च' इत्यनुदात्तत्वमित्यर्थः । सर्वशब्दं विशिनष्टि-यमुन इत्यादिभ्यः प्राचीनानामिति । इति आदियेषामिति विग्रहः । आदिना सरस्वतीशुतु. द्रीत्यनयोग्रहणम् । तद्गुणसंविज्ञानो बहुव्रीहिः । यमुने, सरस्वति, शुतुद्रि इत्येतेषु एकैकस्मात्प्राचीनानां गङ्ग, यमुने, सरस्वति इत्येषां सर्वेषां निघात इत्यर्थः । शुतु. द्रिशब्दस्य तु अनुदात्तत्वं नेत्यविवादम् , तस्य द्वितीयपादादिस्थत्वात् । 'आमन्त्रितस्य च' इत्यत्र 'पदस्य, पदात् , अनुदात्तं सर्वमपादादौ इत्यनुवृत्तेः 'इमं मे इत्यचो जगतीच्छन्दस्कतया सरस्वतीत्यन्तप्रथमपादस्य द्वादशाक्षरस्य समाप्तेः । ननु गझे इत्यस्यानुदात्तत्वमुचितम् , तस्य मे इति पदात् परत्वात्। यमुने, सरस्वति इत्यनयोस्तु नानुदात्तत्वसंभवः, ततः प्राचीनयोः ग यमुने इत्यनयोरविद्यमानवत्त्वेन पदात् परत्वाभावादित्यत आह-आमन्त्रितानामविद्यमानबद्भावेऽपि मेशब्दमेवाश्रित्येति । आमन्त्रितानां मध्ये गङ्गे यमुने इत्यनयोरविद्यमानवद्भावेऽपीति योजनीयम् । एवंच इत्यादिभ्य इति सर्वेषामिति च बहुवचनमनुपपन्नमित्यपास्तम् । कचित् पुस्तकेषु यमुन इत्यादिप्राचीनामन्त्रिताविद्यमानवद्भावेऽपीति पाठो दृश्यते । तत्र आदिना सरस्वतीत्येतदुच्यते । यमुने. सरस्वतीत्याभ्यां प्राचीनयोरामन्त्रितयोरविद्यमानवमा. वेऽपीति सुगममेव । अयंच निघातः पदकाले स्पष्टं श्रूयते।
नामन्त्रिते । आमन्त्रितम् अविद्यमानवदित्यनुवर्तते । सामान्यवचनमित्यनेन विशे. व्यसमर्पकः शब्दो विवक्षितः, विशेष्यस्य विशेषणापेक्षया सामान्यरूपत्वात् । तेन च विशेषणमाक्षिप्यते। समानाधिकरणे इति तत्रान्वेति । समानम् अधिकरणं यस्येति विग्रहः । समानशब्द एकत्वपरः। विशेष्यबोधकशब्देन अभेदसंसर्गेण एकार्थवृत्तित्वं विवक्षितमित्याशयेनाह--विशेष्यमित्यादिना। हरे दयालो इति । अत्र दयालो इति समानाधिकरणविशेषणे परे हरिशब्दो नाविद्यमानवत् । ततश्च दयालो इत्यल्याविद्य. मानत्वेऽपि हरे हति पदात् परत्वान्नसादेश इति भावः । अग्ने तेजस्विनिति । हह
For Private and Personal Use Only