________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता।
.
२८३
प्रथमान्तात्परयोरनयोरन्वादेशेऽप्येते आदेशाः वा स्युः। भक्तस्त्वमप्यहं तेन हरिस्त्वां त्रायते स माम् । त्वा मा इति वा । (४११) सामन्त्रितम् २१:४८॥ सम्बो. धने या प्रथमा तदन्तमामन्त्रितसंजू स्यात् । (४१२) भामन्त्रितं पूर्वमवि. घमानवत् ११७२॥ स्पष्टम् । अग्ने तव । देवास्मान्पाहि । भम्ने नय । अग्न इन्द्र वरुण । इह युष्मदस्मदोरादेशस्तिङन्तनिपातः आमन्त्रितनिपातश्च न ।
ह-विद्यमानेत्यादिना । परयोरित्यनन्तरं युष्मदस्मदोरिति शेषः । भक्तस्त्वमिति । देव. दसत्यध्याहार्यम् । हे देवदत्त त्वमपि भक्तः, अहमपि भक्तः इत्यन्वयः। नेति । भक्तत्वेनेत्यर्थः । त्रायते इति । पालयतीत्यर्थः । अत्र पूर्ववाक्योपात्तयुष्मदस्मदर्थयो. रिह पुनरूपादानादन्वादेशोऽयम् । अध 'तेने त्येतत् पूर्व विधमानं पदं, ततः पर 'हविरिति प्रथमान्त, ततः परस्य युष्मच्छब्दस्यान्वादेशेऽपि त्वादेशविकल्पा। तथा 'त्रावत इत्येतत् पूर्व विधमान पदम् , ततः परं 'सः' इति प्रथमान्तम् , ततः परस्थास्मच्छब्दस्यान्वादेशेऽपि मादेशविकल्पः । 'प्रायत' इत्येतत् मध्यमणिन्यायेन उम. यत्र संबध्यते । तेन निमित्तनिमित्तिनोः समानवाक्यस्थत्वं, सः इत्यस्य विद्यमान. पूर्वत्वं च बोध्यम् । सामन्त्रितम् । प्रातिपदिकार्थसूत्रोपात्ता प्रथमा 'सा' इत्यनेन परामृश्यते । 'संबोधने च' इत्यतः संबोधने इत्यनुवर्तते । तदाह-संबोधने इत्यादिना । तदन्तमिति प्रत्ययग्रहणपरिभाषालभ्यम् । महासंज्ञाकरणात् संज्ञाविधावपि तदन्तग्रहणम् । अत एव हे है भो इत्यादीनामपि संज्ञा सिद्धा । आमन्त्रितं पूर्वमविद्यमानवत् । स्पष्टमिति । अनुवर्तनीयपदान्तरामावादिति भावः । अग्ने तवेति । 'अग्ने तव श्रवो वयः' इत्यधि अग्ने इत्यविद्यमानवत् । देवास्मानित्यत्र देवशब्दः अविद्यमानवत् । 'अग्ने नय' इत्यचि अग्ने इत्यविद्यमानवत् । 'अग्न इन्द्र वरुण' इत्युचि अग्ने इत्यविद्यमानवदिति भावः । ततः किमित्यत आह-इहेति । अग्ने तवेत्यत्र, देवा. स्मानित्यत्र च युष्मदस्मदोः तेनसावादेशौ न भवतः । तव अस्मानित्यनयोः पदात् परत्वाभावात् पादादौ स्थितत्वाच्च । 'अग्ने नया इत्यत्र नयेति तिङन्तस्य 'तिङ. तिङः' इत्यनुदात्तत्वं न भवति । अतिङन्तात् पदात् परं तिबन्तं निहन्यते इति हि तदर्थः । इह च अग्ने इत्यतिङन्तस्य अविद्यमानवत्त्वादतिङन्तात् परत्वाभावात् नानुदात्तत्वम् । अग्न इन्द्र वरुणेत्यत्र तु 'आमन्त्रितस्य 'च' इति सर्वानुदात्तत्वं न भवति । पदात् परमामन्त्रितं निहन्यते इति हि तदर्थः । इह |च अग्नेशब्दस्यापिय. मानवत्वेन पदात् परत्वाभावात् इन्द्रशब्दस्य नानुदात्तत्वम् । एवं वरुणशब्दस्यापि मानुदात्तत्वम् , ततः प्राचीनयोः अग्ने इन्द्र इत्यनयो विधमानवत्त्वात् । - ननु सर्वदा रक्ष देव नः' इत्यत्र कथं नसादेशः, देवेत्यस्याविद्यमानववादित्यस
For Private and Personal Use Only