________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२८२
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ हलन्तपुंलिङ्ग
1
चादिपञ्चकयोगे नैते वादेशाः स्युः । हरिस्त्वा मां च रक्षतु । कथं त्वां मां वा न रक्षदित्यादि । युक्तग्रहणात्सा क्षायोगेऽयं निषेधः । परम्परासम्बन्धे त्वादेशः स्वादेव । हरो हरिश्च मे स्वामी । (४०६ ) पइयार्थैश्वानालोचने ८|१|२५|| अचाक्षुषज्ञानाथैर्धातुभिर्योगे एते आदेशाः न स्युः । चेतसा त्वां समीक्षते । परम्परासम्बन्धेऽप्ययं निषेधः । भक्तस्तव रूपं ध्यायति । आलोचने तु भक्तसंवा पश्यति चक्षुषा । (४१०) सपूर्वायाः प्रथमाया विभाषा ||२६|| विद्यमानपूर्वात्
खेदे, एव इत्यवधारणे, एतेषां द्वन्द्वः । युक्त इति भावे कः । तदाह - चादिपञ्चकयोगे इति । पञ्चानामन्यतमेन योगे इत्यर्थः । एते इति । वांनावादय इत्यर्थ: । 'युष्मदस्मदोः षष्ठी' इत्यादिसूत्रेभ्यस्तत्तदनुवृत्तेरिति भावः । इत्यादीति । कृष्णो मम हा प्रसीदति । अदभुतमिदमित्यर्थः । कृष्णो ममाह न प्रसीदति । अहेति खेदे । कृष्णो ममैव सेव्यः । ननु 'न चवाहाहैव:' इत्येवास्तु, मास्तु युक्तग्रहणम् । 'वृद्धो यूना' इत्यादिवत् तृती यमैन तल्लाभादित्यत आह- दुरूग्रहणादिति । यत्र चाद्यथैः समुच्चयादिभिर्युष्मदस्मदर्थयोः साक्षादन्वयः तत्रैवायं निषेध इत्यर्थः । हरो हरिश्चेति । अत्र चशब्दस्य हरिहरयोः साक्षादन्वयः । समुच्चितयोर्हरिहरयोः स्वामीत्यत्रान्वयः । स्वामीत्यस्य मे इत्यनेनान्वयः । ततश्च चशब्दस्य अस्मच्छब्देन साक्षादन्वयाभावात् मेआदेशस्य निषेधो नेति भावः । पश्याथैश्वानालोचने । दर्शनं पश्यः । 'दृशिर् प्रेक्षणे' इत्यस्मादत एव निपातनात् भावे प्रत्ययः । 'पात्रा' इति पश्यादेशः । पश्यः दर्शनम् अर्थोयेषां ते पश्यार्थाः, तैरिति विग्रहः । आलोचनं चाक्षुषं ज्ञानं, तद्भिन्नमनालोचनम्, तत्र विद्यमानैः दर्शनार्थकैरित्यर्थः । पश्येति दृशिना ज्ञानसामान्यं विवक्षितम्, अनालोचने इति चाक्षुषपर्युदासात् । तदाह-प्रचातुषेत्यादिना । चेत सेति । देवेत्यध्याहा -
हे देव मनसा त्वां चिन्तयतीत्यर्थः । परम्परेति । 'न चवाहा' इत्यत्र युक्तग्रहणसामर्थ्यात् साक्षात्संबन्धविवक्षा युक्ता । इह तु तद्विवक्षायां मानाभावात् परम्परान्वयेऽपि स्यादेव निषेध इत्यर्थः । भक्तस्तवैति । देवेत्यध्याहार्यम् । इह तबेस्यस्य रूपेणान्वयः न तु साक्षात् ध्यायतिनेति भावः । अनालोचने इत्यस्य प्रयोजन माह - बालोचने त्विति ।
पूर्वायाः । वां नावाथादेशा अनन्वादेशे पाक्षिकाः, अन्वादेशे तु नित्या इत्युकम्। सम्वादेशेऽपि क्वचिद्विकल्पार्थमिदम् । सहशब्दोऽत्र सलोमक इत्यादिवत् विचमानवाची । विद्यमानं पूर्व' यस्या इति विग्रहः, 'तेन सहेवि तुल्ययोगे' इति वा त्रिहोम प्रायिकम् इति वक्ष्यमाणत्वात् । प्रथमेत्यनेन तदन्तं गृह्यते । बदा
For Private and Personal Use Only