________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
प्रकरणम् ११] बालमनोरमासहिता।
२८१ % 3A
कयोरेव । नेह इति युष्मरपुत्रो ब्रवीति । इस्यस्मत्पुत्रो ब्रवीति । 'समानवाक्ये निघातयुष्मदस्मदादेशा वतव्याः' (वा ४७१४)। 'एकति वाक्यम्' (११९९)। तेनेह म । मोदनं पच, तव भविष्यति । इह तु स्यादेव । 'शालीना ते बोदनं दास्यामि' इति । 'एते वांनावादय आदेशा अनन्वादेशे वा वक्तव्याः' (वा ४७१५) । अन्वादेशे तु नित्यं स्युः । पाता ते भक्तोऽस्ति,. भाता. तव भक्तोऽस्तीति वा । तस्मै ते नम इत्येव (१०८) न चपाहाहैवयुक्ते ॥१॥२४॥
सदरूपता । 'उभयत आश्रयणे नान्तादिवत्' इति तु नास्तीति इण्धातौ निरूप. विमामः । केचित्तु 'अपदादौ किं, युष्मान् रक्षतु गोविन्दोऽस्मान् कृष्णस्सवदावतु' इति प्रदाहरन्ति । तन, युष्मानित्यस्य पदात् परत्वाभावादेवाप्रा । अस्मानित्यस्य तु पदात् परत्वेऽपि समानवाक्यस्थपदात् परत्वामावात्। - युष्मदस्मदोपडीतुपीरितीयान्तयोः इत्येव सत्यवान , किंस्थाहणेन । स्थाहणेऽपि निरस्पैवार्यस्य कामादित्यत आह-स्वग्रहणादिति । स्थाधातुः महानौ वर्तते । 'समये तिड सुपीक' इति यया । समये मर्यादायां विषये अनुवृत्ति मा हासीरिति गम्यते । ततस षष्ठीचतुर्थीद्वितीयाः तिष्ठतः, न परित्यजतः इति ज्यु. पतिर्विवक्षिता । षष्यादिविभक्तीरपरित्यजतोरित्यर्थः । अलुसपथ्यादिविमक्तिवि. शिटपोरिति फलतीति भावः । इति युष्मरपुत्र इति । पदात् परत्वं सम्पादयितुम् इतिबमा युवयोयुष्माकं वा पुत्रा, आवयोरस्माकं वा पुत्र इतिः विग्रहः । अत्र विमक्तेलका लुसत्वात् भूयमाणविभक्तिकत्वाभावानादेशप्रवृत्तिः । तव पुत्रो मम पुत्र इति विग्रहस्तु न, 'प्रत्ययोत्तरपदयोश्च' इति तत्र त्वमादेशयोर्वक्ष्यमाणत्वात् । समानवाक्ये इति । निमित्तनिमित्तिनोरेकवाक्यस्थत्वे इत्यर्थः । निधातशब्दः अनुदात्त. वाची । एकतिछिति । तिलिस्यनेन तिबन्तं विवक्षितम् । एकातिर यस्येति विग्रहः । इदं च वाक्यलक्षणमेतच्छात्रोपयोग्येव । तेन पाय मृगो धावति' इत्यादौ नाव्यासिरिति समर्थसूत्रे भाष्ये स्पष्टम् । ओदनमिति । ओदनं पचेत्येकं वाक्यम् । तव भवि. व्यतीत्यपरं वाक्यम् । ततश्च तवेति युष्मच्छब्दस्य भिन्नवाक्यस्थात् पदात् परवाभावान्नादेश इति भावः। शालीनामिति । ब्रीहिणामित्यर्थः । प्रकृतिविकारभावे षष्ठी । एते वानावादयः इति । इदं च 'सपूर्वायाः' इति सूत्रे भाष्ये स्थितम् । धातेति । महादेवं प्रति वचनमेतत् । अन्वादेशे तु नित्यमित्यस्योदाहरणमाह-तस्मै ते नम इत्येवेति । अत्र योऽग्निई व्यवाट् , य इन्द्रों वजूबाहुः' इत्यादि पूर्ववाक्य, द्रष्टव्यम् । एवंच किञ्चित्कार्य विधातुमुपासस्य कार्यान्तरं बोधयितुं पुनरुपादानादन्वादेशोऽयमिति तत्र नित्य एवादेश इति भावः।
न चवाहा । च इत्यव्ययं समुच्चये, वा इति विकल्पे, हा इत्यद्भुते, अह इति
For Private and Personal Use Only