________________
Shri Mahavir Jain Aradhana Kendra
२८०
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
स्वामी ते मेsपि स हरिः पातु वामपि नौ विभुः ॥ १ ॥ सुखं वां नौ ददात्वीशः पतिर्वामपि नौ हरिः ।
[ इलन्तपुंलिङ्ग
नः शिवं वो नो दद्यात्सेभ्योऽत्र वः स नः ॥ २ ॥ पदात्परयोः किम् । वाक्यादो मा भूत् । त्वां पातु मां पातु । अपादादौ किम् । 'वेदैरशेषैः संवेद्योऽस्मान् कृष्णः सर्वदावतु ।' स्थग्रहणाच्च्छ्रयमाणविभक्ति -
1
|
ईशः पतिः विष्णुः त्वा मा अपि पातु इत्यन्वयः । अत्र त्वाम्, माम् इति दिदीमैकवचनान्तयोः त्वामा इत्यादेशौ । दत्तात्ते मेऽपि शर्म स इति । स श्रीशः ते मेकि शर्म सुखं दत्तादित्यन्वयः । 'दु दान् दाने' आशिषि लोटि दत्तादिति रूपम् । दण दिति क्वचित् पाठः । अत्र तुभ्यम् माम् इति चतुथ्यैकवचनान्तयोः ते मे इत्यादेशौ । स्वामी ते मेऽपि स हरिरिति । अत्र तव मम इति षष्ठयेकवचनान्तयोः ते मे आदेशौ । पातु वामपि नौ विभुरिति । विभुःसर्वव्यापकः वां नौ अपि पातु इत्यन्वयः । अत्र युवाम् आवाम् इति द्वितीयाद्विवचनयोः वां नौ इत्यादेशौ । सुखं वां नौ ददावीश इति । नौ इत्यनन्तरमपिशब्दोऽध्याहार्यः । अत्र युवाभ्याम् आवाभ्याम् इति चतुर्थीद्विवचनाम्सयोः वनावौ । पतिर्वामपि नौ हरिरिति । अत्र युवयोः आवयोरिति षष्ठीद्विवचनान्तयोः वांनावौ । सोऽव्याद्वो न इति । सः हरिः वः नः अपि अव्यात् रक्षतात् इत्यर्थः । अत्र युष्मान् अस्मान् इति द्वितीयाबहुवचनान्तयोः वस्नसौ । शिवं वो नो दद्यादिति । शिवमिति शुभमुच्यते । न इत्यनन्तरम् अपीत्यध्याहार्यम् । अत्र युष्मभ्यम्, अस्मभ्यम् इति चतुर्थीबहुवचनान्तयोः वस्नसौ । सेव्योऽत्र वः सः नः इति । स हरिः वः नः अपि सेव्यः भजनीय इत्यर्थः । 'कृत्यानां कर्तरि वा' इति षष्टी । अत्र युष्माकम्, अस्माकम् इति षष्ठीबहुवचनान्तयोः वस्नसौ । स्वां पातु मां पाविति । अत्र युष्मदस्म-दोः पदात् परत्वाभावात् 'स्वामौ द्वितीयायाः' इति न भवतीत्यर्थः । यद्यप्यत्र अस्म-: च्छब्दस्य प्राविति पदात् परत्वमस्ति तथापि भिन्नकालं वाक्यद्वयमिह विवक्षितमित्यदोषः । संवेद्योऽस्मानिति । अत्रास्मच्छब्दस्य पादादौ स्थितत्वान्नादेशः । यथप्यनुष्टुप्छन्दस्कोऽयं श्लोकः । तत्र एकैकः पादः अष्टाक्षरः इति स्थितिः । तत्र सन्ध्यभावे 'अस्मान् कृष्णः सर्वदाऽवतु इत्यस्य नवाक्षरत्वान्न पादत्वम् । कृते तु सन्धौ ओकारस्य परादित्वे सति अष्टाक्षरत्वव्याघातः । संवेद्य् इत्यस्य पदत्वाभावात् अ
1
1
1
प्रदात् परत्वाभावश्च । पूर्वान्तत्वे तु स्मानित्यस्य पादादिस्थितस्य नास्मच्छ. था। तथापि संवेद्यो इत्येकादेशविशिष्टस्य पूर्वान्तत्वात्ः पदत्वम् । स्मानित्यस्य सुकदेशविकृतन्यायेन द्वितीयान्तास्मच्छब्दरूपत्वम् । वस्तुतस्तु ओकारस्य पूर्वामहत्वात् । संबेधो इत्यस्य पदत्वम्, स्मानित्यादेस्टाक्षरत्वं च परादित्याच्यास्म
For Private and Personal Use Only