SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् ११] बालमनोरमासहिता । २७६ स्मया । अतियुष्माभ्याम् ३ । अत्यस्माभ्याम् ३ । अतियुष्माभिः अत्यस्माभिः । भ्यसि अतियुष्मभ्यम् । अत्यस्मभ्यम् । असिभ्यसो:-अतियुष्मत् २ । अत्यस्मत् १ । बोखि-अतियुष्मयोः । भतियुष्मयोः । अत्यस्मयोः । अत्यस्मयोः । अ. तियुष्माकम् । अत्यस्माकम् । अतियुष्मयि । भत्यस्मयि । अतियुष्मासु । अस्यस्मासु । (४०१) पदस्य । १२१६॥ (१०२) पदात् । ११७॥ (४०३)मनुदा सर्वमपादादौ ११॥ इत्यधिकृत्य । (४०४) युष्मदस्मदोः बीपी द्वितीयास्थयो(नावो ११।१२० ॥ पदारपरयोरपादादौ स्थित योलमा पाषादिविशिधयोर्वा नौ इत्यादेशो स्तः । तो चानुदात्तौ । (४०५) बहुवचनस्य वस्नसो ॥२१॥ उत्तविषयोरनयोः षष्ठयादिबहुवचमान्तयोर्वस्नसो स्तः । वनायोरपवादः । (१०६) तेमयावेकवचनस्य १॥२२॥ उक्तविधयो. रनयोः षष्ठीचतुध्ये कवचनान्तयोस्ते में एतौ स्तः । (१०७) त्वामो द्वितीयायाः २३॥ दिवाकवचनान्टयोस्खा मा एतौ स्तः। श्रीशरावतु मापीह दत्ताते मेऽपि शर्म सः । पदस्य । पदात् । अनुदात्तं सर्वमपादादौ । इत्यधिकृत्येति । विधयो वक्ष्यन्त इति शेषः। अहमस्व प्रथमे पादे इमानि सूत्राणि पठितानिः । तत्र 'पदस्य इत्येतत् 'अपदान्तस्य मूर्धन्य तः प्रागधिक्रियते । ‘पदात्' इत्येतत्तु 'कुत्सने च सुप्यगोत्रादौ' इत्यतः प्रागपिक्रियते । 'अनुदात्तं सर्वमपादादौ इति पदत्रयं तु आ पादसमाप्तेः अधिक्रियते इति भाष्यादिषु स्पष्टम् । युष्मदस्मदोः षष्ठी। षष्यादिविशिष्टयोरिति । षष्ठीचतु. द्वितीयाभिः सह विडत इति षष्ठीचतुर्थीद्वितीयाख्यौ, तयोरिति विग्रहः । षड्या. दिविशिष्टयोरिति यावत् । षष्ठीचतुर्थीद्वितीयासु परतः तिष्ठत इति विग्रहस्तु न भव. ति । 'पदस्य' इत्यधिकारविरोधात् । पदस्येत्यनुवृत्तं हि द्विवचनेन विपरिणतं षष्ठीच. तुद्वितीयास्थयोरित्यस्य विशेषणम् । न हि षष्ठयादिविभक्तिषु परत पदत्वमा स्ति । भ्यामादौ तत्सत्त्वेऽपि तदितरत्र द्वितीयादौ तदभावात् । स्थग्रहणस्य तु प्रयोजन मूल एवं वक्ष्यते । बहुवचनस्य वस्नसौ। उक्तविधयोरिति । षष्ट्यादिविशिष्टयोर्युष्मा दस्मदोरित्यर्थः । तेमयावेकवचनस्य । षष्ठीचतुर्थेकवचनान्तयोरिति । अत्र द्वितीयाग्रहणं मासुवसते, तत्र त्वमादेशयोर्वक्ष्यमाणत्वात् । 'तेमयो' इति सूत्रे तेश्च मेख तेमयाविति हि इति भावः । अयमपि वांनावोरपवादः । त्वमौ द्वितीयायाः। त्वाश्च माश्चेति कि । एकवचनस्येत्यनुवर्तते । तदाह-द्वितीयेत्यादिना ।। -अथ विमतिक्रमलसद्वितीयाचतुषिष्ठीक्रमेण एकद्विबहुवचनक्रमेण चोदाहरविमशः इत्यादि श्लोकद्वयेन । 'तत्र श्रीशस्त्वावतु मापीह' इति प्रथमः पादः । वि. For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy