________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७८
। सिद्धान्तकौमुदी
[ हलन्तपुंल्लिा
-
अतिस्वयोः अतिमयोः । भतिस्वाकम् । अतिमाकम् । अतित्वयि । अतिमयि । अतिस्वयोः । अतिमयोः । अतित्वासु अतिमासु ॥ युवाम् भावां वा अतिक्रान्त इति विप्रहे सुबस्वस्सु प्राग्वत् । औषमओट्सु-पतियुवाम् । अतियुधाम् । मतियुगाम् । अस्यावाम् । अत्यावाम् । अत्यावाम् । अतियुवान् । अत्यावान् । अतियुवया । अत्यावया । अतियुवाभ्याम् ३ । अत्यावाभ्याम् ३ । अतियुवाभिः । भत्यावाभिः । भ्यसि-अतियुवभ्यम् । अत्यावभ्यम् । लिम्बसो:-अतियुक्त् । भनियुक्त् । अत्यावत् । अस्यावत् । ओसि-अतियुक्योः । बतियुवयोः । - योः । अत्यावयोः । मतियुवाकम् । अस्यावाकम् । अतियुवयि । अस्यावनि : अतियुवासु । अत्यावासु ॥ युष्मानस्मान्या अतिक्रान्त इति विप्रहे सुजस्डेवरसु. प्राग्वत् । औषम्झौट्स-अतियुष्माम् । भतियुष्माम् । अतियुष्माम् । अत्यस्मा. म् । अस्यस्माम् । अस्यस्माम् । अतियुष्मान् । अत्यस्मान् । अतियुष्मया । सत्य. रूपाणीति निष्कर्षः । अतित्वाकम् प्रतिमाकमिति । ननु, 'साम आकम्' इति ससुटकनिः देशावत्र आमः सुट्सम्भवः तत्रैवाकम् , नचात्र सुट् सम्भाव्यते। इह युष्मदस्मदो. रुपसर्जनत्वेन सर्वनामत्वाभावात् । सुटः सर्वनाम्नः परस्यामो विहितत्वादिति चेत् , मैवम्-ससुटकत्वस्य सम्भावनामात्रविषयत्वात् । एवं च सुट यत्र सम्भविष्यति तत्र सुटो निवृत्यर्थ ससुटकनिर्देशः । यत्र तु सुट् न सम्भवति, तत्र केवलस्य आमा सुट । अत्र च 'प्रत्ययोत्तरपदयोश्च' इति सूत्रे अतित्वाकमतिमाकमिति भाष्ये तदुदाहरणं प्रमाणमित्यास्तां तावत् । तदेवमुपसर्जनयोः युष्मदस्मदोरेकार्थवाचित्वे उदाहरणाम्युक्त्वा व्यर्थवाचित्वे उदाहरति-युवाम् आवां वा अतिक्रान्त इति । अतिक्रान्ती, अतिक्रान्ताः इति विग्रहयोरुपलक्षणम् । अत्र युष्मदस्मदोद्वयर्थवृत्तित्वात् सुजस्डेस्भ्योऽन्यत्र सर्वासु विभक्तिषु एकद्विबहुवचनेषु मपर्यन्तस्य युवावायेव भवतः, अबशिष्टास्तु प्रक्रियाः केवलयुष्मदस्मद्वत् ज्ञेयाः । सुजसडेजस्सु तु त्याहौ यूयवयौ तुम्बा मह्यौ तवममौ इत्येते एवादेशाः परत्वाधुवावादेशौ बाधित्वा प्रवर्तन्ते । सुजस्स्सु केवलयुष्मदस्मद्वदेव रूपाणीति निष्कर्षः । अथ युष्मदस्मदोरुपसर्जनयोर्थवामित्व उदाहरणान्याह-युष्मान् अस्मान्वेति । युष्मानस्मान्वा, अतिक्रान्तः, अतिक्रान्ती, अतिक्रान्ताः इति विग्रहेष्वित्यर्थः । येकसंख्यः समासाः इति चतुर्थश्लोकस्योदा. हरणान्येतानि । अत्र युष्मदस्मदोरेकव्यर्थवाचित्वाभावात् सुजस्करन्योऽन्यत्र मपर्यन्तस्य कापि न त्वमौ नापि युवावी। उ.प्रथमयोः' इत्यायास्तु भवन्त्येव । सुजस्तोकस्सु तु त्वाही यूयवयौ तुभ्यमयौ तवममौ इत्येते भवन्त्येव । तेषामेकयविनेपनिवन्धनत्वाभावात् । प्राग्वदिति । केवलयुष्मदस्मद्वदित्यर्थः। ..
For Private and Personal Use Only