________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता ।
दुव्येकसङ्ख्यः समासार्थो बह्नर्थे युष्मदस्मदी । तयोरव्यैकतार्थत्वान्न युवावौ श्वमौ च न ॥ ४ ॥
त्वाम् मां वा अतिक्रान्त इति विग्रहे अतित्वम् । अत्यहम् | अतित्वाम् । अतिमाम् । अतियूयम् । अतिवयम् । अतित्वाम् । अतिमाम् । अतित्वाम् । अतिमाम् । अतित्वान् । अतिमान् । अतित्वया । अतिमया । अतित्वाभ्याम् । अतिमाभ्याम् । अतित्वाभिः । अतिमाभिः । अतितुभ्यम् । अतिमह्यम् । अतिस्वाभ्याम् | अतिमाभ्याम् । अतिश्वभ्यम् । अतिमभ्यम् । ङसिभ्यसोः भतित्वअतित्वत् । मतिमत् । अतिमत् । भ्यामि प्राग्वत् । अतितव । अतिमम ।
:
२७७
तदेवम् स्वमावेकवचने, युवावौ द्विवचने' इत्यत्र एकवचन द्विवचनशब्दबोर्योगिकत्वाश्रयणस्य अव्याप्तिपरिहारार्थत्वमुक्त्वा अतिव्याप्तिपरिहारार्थत्वमाह-दुष्येकसख्य इति । चतुर्थश्लोकेऽस्मिन् यदा तदेत्यध्याहार्यम् । यदा युष्मान् अस्मान् वा अतिक्रान्तौ अतिक्रान्तः इति विग्रहे समासे सति द्वित्वैकस्वविशिष्टः समासार्थः समासस्य मुख्यविशेष्यभूता, युष्मदस्मदी तु बह्वर्थ, तदा युवायौ त्वमौ च न स्तः, तयोः युष्मदस्मदोः द्वित्वैकत्वविशिष्टार्थकत्वाभावात्। युवावविधौ त्वमविधौ च युष्मदस्मदोर्द्वित्वैकत्वविशिष्टवा चित्वे सत्येव प्रवृत्तेराणात् । द्विवचने एकवचने च प्रत्यये परतः इत्यर्थाश्रयणे तत्रातिव्याप्तिः स्यादिस्वर्थः । अत्र 'प्रत्ययोत्तरपदयोश्च' इति सूत्रे भाष्ये 'त्रिचतुर्युष्मदस्मद्ग्रहणेष्वर्थहणम्' इति वार्तिकव्याख्यावसरे 'युवावो द्विवचने' 'त्वमावेकवचने' इत्यत्र द्विवचनेकवचनशब्दयो यौगिकस्वा श्रयणमुपक्षिन्य युवाम् आवां वा अतिक्रान्तः, अतिक्रान्तौ, अतिक्रान्ताः इति विग्रहान् प्रदर्श्य, त्वाम् मां वा अतिक्रान्तः, अतिक्रान्तौ, अतिक्रान्ता:, इति च विग्रहान् प्रदर्श्य, अतियुष्मदत्यस्मच्छन्दयोः सुजस्टेसभ्योऽन्यत्र सर्वासु विभक्तिषु एकद्विबहुवचनेषु सर्वत्र युवावादेशौ त्वमादेशौ च उदाहृत्य प्रदशितौ । सुजस्ङस् तु त्वाहौ यूयवयौ तुभ्यमह्यौ तवममौ इत्येत एवादेशाः उदाहृताः । तदिदं श्लोकचतुष्टयेन संगृहीतम् ।
तदिदानीं तत्प्रपञ्चनपरभाष्यानुसारेणोदाहृत्य प्रदर्शयति - त्वाम् मां वा श्रतिक्रान्तः इत्यादिना । अतिक्रान्तौ अतिक्रान्ताः इति च विग्रहयोरुपलक्षणमिदम् । विग्रहे इत्यनन्तरं 'रूपाणि वक्ष्यन्त' इति शेषः । सुजस्डेङसभ्योऽन्यत्र सर्वासु विभक्तिषु एकद्विबहुवचनेषु मपर्यन्तस्य त्वमावेव भवतः । अवशिष्टप्रक्रियास्तु केवल युष्मदस्म. इज्ज्ञेयाः । सुजस्डेडस् तु त्वाहौ यूयवयौ, तुभ्यमौ तवममौ इत्येते एवादेशाः पूर्वविप्रतिषेधात् त्वमौ बाधित्वा भवन्ति । ततश्च सुमहेडस्तु केवलयुष्मदस्मद्वदेव
For Private and Personal Use Only