________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
. सिद्धान्तकौमुदी
[ हलन्तपुंलित
समासार्थोऽन्यसङ्ख्यश्चेत्स्तो युवावो त्वमावपि ॥ १ ॥ सुबस्छस्सु परत आदेशाः स्युः सदैव ते । स्वाही यूयवयौ तुभ्यमयौ तवममाविति ॥ २ ॥ एते परत्वाबाधन्ते युवावौ विषये स्वके । स्वमावपि प्रवाधन्ते पूर्वविप्रतिषेधतः ॥ ३ ॥
-
स्तः इत्यन्वयः । त्वाम् मां वा अतिक्रान्तः अतिक्रान्तौ, अतिक्रान्ताः इति, युवा. मावां वा अतिक्रान्तः, भतिक्रान्ती, अतिक्रान्ताः इति च विद्महे 'अत्यादयः कान्ता. चर्थे द्वितीयया' इति समासं लभमाने युष्मदस्मदी द्वित्वैकत्वान्यतरविशिष्टार्थवाचिनी यदा, तदा समासार्थो मुख्यविशेष्यभूतः अन्यसंख्यश्चेदपि युष्मदस्मदर्थगतसंख्यापे. क्षया अन्यसंख्याकश्चेदपि युष्मदस्मदर्थगतद्वित्वे युवावौ तदर्थगतैकत्वे त्वमौ च द्विवचनैकवचनप्रत्ययपरत्वाभावेऽपि भवतः, युवावादेशविधौ द्विवचनशब्दस्य, त्वमा. देशविधौ एकवचनशब्दस्य च यौगिकत्वाश्रयणात् । एकवचने प्रत्यये परतस्त्वमादेशो, द्विवचने प्रत्यये परतो युवावावादेशौ हत्यर्थाश्रयणे तु त्वाम् मां वा अतिक्रान्तो, अ. तिक्रान्ताः इति विग्रहे अतियुष्मदूशब्दे अत्यस्मशब्दे च युष्मदस्मदोद्विवचने बहुवचने च प्रत्यये परे त्वमौ न स्याताम् । तथा युवामावां वा अतिक्रान्तः, अतिक्रान्तौ, अतिक्रान्ताः इति विग्रहे युष्मदस्मदोरेकवचने बहुवचने च प्रत्यये परे युवावो न स्यातामित्यव्याप्तिः स्यादित्यर्थः । · ननु युष्मदस्मदोद्वयर्थकत्वे युवावो, एकार्थकत्वे तु त्वमौ इति किं सार्वत्रिकम् ? नेत्याह-सुजस्लेहस्सु इति । द्वितीयश्लोकेऽस्मिन् उत्तरार्ध त्वाहावित्यादि तत्तत्सूत्रप्रतीकग्रहणम् । इतीत्यनन्तरं ये इत्यध्याहार्यम् । 'त्याहौ सौ, यूयवयौ जसि, तुम्य. मझौ यि, तवममौ ङसि' इति सुजस्लेडस्सु ये आदेशाः विहिता ते अतियुष्मदत्यस्मच्छब्दाभ्याम् एकद्विबह्वर्थवृत्तित्वेऽपि स्युरित्यर्थः । ननु तत्रापि द्वयर्थकत्वे यु. वावी, एकार्थकत्वे त्वमौ कुतो नेत्यत आह-एते इति । तृतीयालोके पूर्वार्धमेकं वा. क्यम् । एते त्वाहादयः, स्वके स्वीये विषये सुजसादौ, युवावौ बाधन्ते। कुतः ? पर. स्वात् । युवावापेक्षया एतेषां परत्वादित्यर्थः । नन्वस्त्वेवं स्वाहादिमिर्युवावयोर्वाधः । त्वमौ तु तेभ्यः परौ कथं तैर्षाध्येतामित्यत आह-त्वमाषपीति । पूर्वेति। विप्रतिषेधे सति पूर्व पूर्वविप्रतिषेधः। 'सुम्सुपा' इति समासः। तृतीयान्तात्तसिः । विप्रतिषेधसूत्रे परशब्दस्य इष्टवाचितया क्वचिद्विप्रतिषेधे पूर्वकार्यस्य प्रवृस्याश्रयणादिति भावः । प्रत्यवोत्तरपदयोश्च' इति सूत्रभाष्ये तु 'त्वमावेकवचने' इति सूत्रे 'शेष' इत्यनुवयं जन्समिग्नविभक्तिषु' इति व्याख्यातम् ।
For Private and Personal Use Only