________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता।
२७५
परस्य साम माकम् स्यात् । भाविनः सुटो निकृश्यर्थ ससुटकनिर्देशः । युष्माकम् । अस्माकम् । त्वयि । मयि । युवयोः । आवयोः । युष्मासु । भस्मासु ॥
__ समस्यमाने व्येकरववापिनी युष्मदस्मदी। . अस् , अस्मद् अस् , इति स्थिते मपर्यन्तस्य तवममादेशयोः कृतयोः अशादेशे दकारात् पूर्वयोरकारयोः पररूपे अदो लोपः । अन्त्यलोपपक्षे दकारलोपः, त्रयाणामकाराणां पररूपमिति भावः। युवयोः । श्रावयोरिति । युष्मद् ओस् , अस्मद् मोस् इति स्थिते मपर्यन्तस्य युवावादेशयोः “योऽचि' इति दस्य यत्वे पररूपमिति भावः। साम प्राकम् । पाण्यामिति । 'धुष्मदस्मद्रयां उसोऽश्' इत्यतस्तदनुवृत्तरिति भावः । साम इति । सकारेण सहित: आम् साम् तस्येत्यर्थः । ससुदकस्य माम इति यावत् । ननु युष्मद् आम् , अस्मद् आम् इति स्थिते अवर्णात् परत्वामाशत् सुटो न प्रसक्तिः । नच शेषे लोपः इति दस्य लोपे कृते अवर्गात् परत्वमस्तीति वाच्यम् । आकमादे. शाप्राक भनादेशतया शेषलोपल्यैवात्राप्रसके ससुदकनिर्देशोऽनुपपनः व्यर्थश्चेत्यत आह-माविनः इति । भविष्यत इत्यर्थः । यदि तु आम आकम् इत्येवोच्येत, तर्हि आमः आकमादेशे कृते दकारख्य शेषलोपे सति स्थानिवत्त्वेन आकमादेशस्य आम्सात् तस्य च अवर्णात्परत्वात् सुडागमः स्यात् । तत एत्वषत्वयोर्युष्मेषाकम् , अस्मेवाकमिति स्यात् । अतः ससुटकनिर्देशः । यद्यपि आकमादेशप्रवृत्तिकाले सुटो नप्रसक्तिः । तथापि आकमादेशोत्तरं दकारलोपे कृते स्थानिवत्त्वेन यः सुट् भाविष्यति, तल्यापि स्थानषष्ठयाः स्वीकरणान्निवृत्तिर्भवति । अन्यथा ससुटकनिर्देशवप्रथादिति भावः । यदि तु शेषस्य लोप एवाश्रयीते, तदा कृतेऽप्याकमादेशे अदो लोपे अ. वर्णात् परत्वाभाबादेव सुद्धा प्रसक्त्यभावात् ससुटुकनिर्देशो मास्तु । युष्माकम्, अस्माकमिति । आकमादेशे कृते अदो लोपे रूपम् । दकारलोपे तु सवर्णदीर्घः । एतदर्थमेव दीर्घोचारणम् । अन्यथा पररूपापत्तः । न चाकारोच्चारणसामर्थ्यादेव पररूपनिरास इति वाच्यम् , कमादेशे प्राप्ते 'बहुवचने झल्येत्' इत्येत्त्वनिवृत्त्या चरितार्थस्वादिस्यलम् ।
त्वयि मयीति। युष्मद् इ, अस्मद् इ इति स्थिते मपर्यन्तस्य त्वमादेशयोः योऽचिः इति दस्य यत्वे पररूपे रूपमिति भावः । युवयोः पाक्योरिति । प्राग्वत् । युष्मासु अस्मास्विति । 'युष्मदस्मदोरनादेशे' इति दकारस्य आत्वे सवर्णदीर्घ इति भावः ।। . 'त्वमावेकवचने हत्यत्र 'युवावौ द्विषवने' इत्यत्र च एकवचन द्विवचनशब्दौ यौ. मिको, मतु प्रत्ययपराविति स्थितम् । तत्फलं श्लोकचतुष्टयेन सब्गृह्णाति-समस्यमान इति । तत्र प्रथमश्लोके चेदित्यनन्तरम् अपीत्यध्याहार्यम् । यदि समस्यमाने युष्मदस्मदी द्वयेकत्ववाचिनी तदा समासार्थः अन्यसल्याचेदपि युवायौ त्वमावषि
For Private and Personal Use Only