________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिमान्तकौमुदी
[ हलन्त(लित
जोपस्व एव । कामपरिभाषया एवं न । अभ्यम् तु पक्षद्वयेऽपि साधुः । युमभ्यम् । भस्मभ्यम् । (३६६) एकवचनस्य च ७१॥३२॥ नाम्पा पञ्चम्योकरकास्य यत् स्यात् । स्वत् । मत् । 'सेच' इति सुवचम् । युवाभ्याम् । भाषाभ्याम् । (१९७)पञ्चम्थात् ७१।३१॥ बाभ्यो पञ्चम्या भ्यसोऽत्स्यात् । सुपता भस्मत् । (३८) तबममौ उसि ॥२॥१६॥ अनयोमपर्यन्तस्य तवजयोस्तोगसि । (३६) युष्मदस्मद्गयां उसोऽश् १॥२७॥ सष्टम् । तब मम । युवयोः । आवयोः । (४००) साम माकम् ॥१॥३३॥ माम्बा यो लोपः' इत्यदो लोपे युष्मम्ममस्मभ्यमिति मकारादकारो न भूयेतेत्यत आहभाष इति । लक्ष्वानुरोधादिह अन्त्यलोपपक्ष एवाश्रयणीयः । नन्वन्त्यलोपपक्षे दकारस्य लोपे सति बहुवचने झल्येत्' इत्येत्त्वं स्यादित्यत आह-तत्राङ्गवृत्तेति । भावृत्त पुनर्वृत्तावविधिः इति परिभाषयेत्यर्थः । अझे वृत्तं वर्तनं यस्य तत् अनावृत्तं, तस्मिन् कायें प्रवृत्ते सति अन्यस्य अङ्गकार्यस्य वृत्तौ प्रवृत्तिविषये अविधिः विधिर्नास्तीत्यथः । प्रकृते च शेषलोपे अङ्गकायें प्रवृत्ते सति, अन्यत् अङ्गकार्यमेत्त्वं न भवतीति भावः । अभ्यम् स्विति । अभ्यमादेशस्तु टिलोपपक्षे अन्त्यलोपपक्षे च अनुकूल इत्यर्थः । तत्र अन्त्यलोपपक्षे अभ्यमो झलादित्वाभावात्तस्मिन् परे एत्त्वं न । किन्तु परस्पे सति युष्मभ्यम् अस्मभ्यम् इति सिध्यति । टिलोपपक्षे तु अङ्गस्य अदन्तत्वामावा. दपि एत्त्वं न।
अथ पञ्चमी विभक्तिः । एकवचनस्य च । 'युष्मदस्मद्यां सोऽ' इत्यतो युष्मदस्मझ्यामित्यनुवर्तते 'पञ्चम्या अत्' इति च। तदाह-आभ्यामिति । युष्मदस्मद्यामि. त्यर्थः । अनेकालत्वात् सर्वादेशः । 'न विभक्तौ इति तस्य नेत्त्वम् । स्वत् मत् इति । युष्मद् अस् , अस्मद् अस् इति स्थिते त्वमादेशयोः कृतयोः उसेः अदादेशे सति पर. रूपे 'शेषे लोप' इति टिलोपः। अन्त्यलोपपक्षे दकारलोपे सति त्रयाणामकाराणां परस्पमिति भावः । सुवचमिति । लावादिति भावः । पञ्चम्या अत् । 'युष्मदस्मद्यां उसोऽश्' इत्यतो युष्मदस्मद्यामित्यनुवर्तते । भ्यसो भ्यम् इत्यतो 'भ्यस' इति । वदाह-आभ्यामिति । युष्मदस्मयामित्यर्थः । युष्मत् अस्मदिति। युष्मद् भ्यस् , अ. स्मद् भ्यस् , इति स्थिते म्पसः अदादेशः शेषलोपश्च । . अथ षष्ठी बिभक्तिः । तवममौ ङसि । 'युष्मदस्मदोरनादेशे' इत्यतो युष्मदस्मदोरि. स्वानुवर्तते । मपर्यन्तस्येत्यधिकृतम् । तदाह-अनयोरिति । युष्मदस्मदोरित्यर्थः । "स्वमायेकवचने' इत्यस्यापवादः । युष्मदस्मद्भयां सोऽश् । स्पष्टमिति । युष्मदस्मन्यां
समर स्वादिति सुगममित्यर्थः । शित्त्वात् सर्वादेशः । तव ममेति । युष्मद
For Private and Personal Use Only