________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ११]
बालमनोरमासहिता।
२७३
न् । (३६२) योऽचि । ७।२।६२॥ मनयोर्यकारादेशः स्यादनादेशेऽजादी पर. तः । त्वया । मया ।(३९३) युष्मदस्मदोरनादेशे ७RIअनयोराकारः स्यादनादेशे हलादौ विभको । युवाभ्याम् । आवाभ्याम् । युष्माभिः । अस्माभिः । (28४) तुभ्यमह्यौ ङयि ॥२॥६५॥ अनयोर्मपर्यन्तस्य तुभ्यमह्यौ स्तो यि । अमादेशः 'शेषे लोपः' (सू ३८५)। तुभ्यम् । मह्यम् । परमतुभ्यम् । परममत्यम्। अतितुभ्यम् । अतिमह्यम् । युवाभ्याम् । भावाभ्याम् । (३९५) भ्यसो भ्यम् १॥३०॥ भ्यसो भ्यम् अभ्यम् वा आदेशः स्यात् । प्रायः शेषे लोपस्यानस्य.
अथ तृतीया विभक्तिः । युष्मद् मा अस्मद् आ इति स्थिते । योऽचि। 'युष्मद स्मदोरमादेशे इत्यनुवर्तते । 'मन मा विभक्ती इत्थतः विमताविति चानुवर्तते । मचीति-विभक्तिविशेषणम् । तवादिविधिः । तदाह-अनयोरिति । युष्मदस्मदोरन्त्वस्येत्यर्थः । अचि किम् ? युवाभ्याम् । अनादेशे किम् ? स्वत्, मत् । 'पसम्या अत् इत्यवादेशे सति न यत्वम् । युष्मद् भा, मस्मद् आ इत्यत्र 'स्वमावेकवचने इति मपर्यन्तस्य त्वमादेशयोः दकारस्य यत्वे परस्पे च रूपमिति भावः। युष्मदस्मदोरना• देशे । 'अष्टन आ विभक्ती' इत्यतः आ इति विभक्काविति चानुवर्तते। 'रायो हलि' इत्यतो हलीत्यनुवृत्तं विभक्तिविशेषणम् । तदादिविधिः । तदाह-अनवोरिति । युष्मदस्मदोरन्स्यस्येत्यर्थः । वस्तुतस्तु हलोति नानुवर्तनीयम् , योचि' इत्यजादौ यत्व विधानेन परिशेषादेव तत्सिद्धः। युवाभ्याम् । भावाभ्यामिति । युष्मद् भ्याम् , अस्मद भ्याम् इति स्थिते, युवाबादेवायोः दकारस्य मात्वे सवर्णदीर्घ इति भावः । अत्र हली. त्यनुवृत्तौ 'योचि हत्यल्पाहणं मास्तु । हलादावात्वस्य विशेषावहितत्वादेव यत्व निवृत्तिसिद्धेरिति भाष्ये स्पष्टम् ॥ युष्माभिः। भस्माभिरिति । 'युध्मदस्मदोरनादेशे इत्या. त्वे सवर्णदीर्घ इति भावः।। .. अथ चतुर्थी विभक्तिः। युष्मद् ए, अस्मन् ए इति स्थिते 'त्वमावेकवचने' इति प्राप्ते । तुभ्यमझौ डयि । के इत्यस्य ससम्येकवचनं ड्योति । 'युष्मदस्मदोरनादेशे इत्यतो युष्मदस्मदोरित्यनुवर्तते । मपर्यन्तस्येत्यधिकृतम् । तदाह-अनयोरिति । युष्मदस्मदोरित्यर्थः । श्रमादेश इति । 'हे प्रथमयोः इत्यनेनेति शेषः। शेषे लोप इति । अदो दस्य वा लोप इत्यर्थः । 'अमि पूर्वः इति मत्वाह-तुभ्यम् । मद्यमिति । परमतुभ्यमिति । तुभ्यमयविध्योराङ्गत्वात्तदन्तेऽपि प्रवृत्तिरिति भावः । अतितुभ्यमिति । गौणत्वे बदप्रवृत्तौ मानाभावादिति भावः । युवाभ्याम् । भावाभ्यामिति । तृतीयाद्विवचनवदिति सावः । भ्यसो भ्यम् । भ्यम् अभ्यमिति वा छेदः । तदाह--भ्यस इति । युष्मदस्मज्या परस्येति शेषः, 'युष्मदस्मनयां सोऽ' इत्यतस्तदनुवृत्तेः। ननु भ्यमादेशपये
पा० १८
For Private and Personal Use Only